SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 1.72.6-74.2] स्वयंभूच्छन्दः। इअ चंडबुद्विपमुहा संखंता दंडआ इमे अठ्ठ। जे उण उत्तरपमुहा ते मालादंडआ सेसा // 73 // [इति चण्डवृष्टिप्रमुखा शङ्खान्ता दण्डका इमे भष्ट। ये पुनरुत्तरप्रमुखास्ते मालादण्डकाः शेषाः // 73 // ] विसमलहुणो पआरा परा लोअरा जत्थ इच्छाइ बझंति सो _दंडओ चंदबालोत्ति णामेण णिविठ्ठओ // 74 // [विषमलघुभ्यः पञ्चमात्राः परे लोदरा यत्रेच्छया बध्यन्ते स दण्डकश्चण्डपाल इति नाम्ना निर्दिष्टः // 74 // ] सो चंदवालो मऊरदेवस्स [चण्डपालो मयूरदेवस्य / कहिमि कलहोअमाणिक्कसिप्पीविहत्थेण संकुट्टिओ वेटुर्विदेण आलिंदओ कहिमि सिरिखंडकप्पूरकत्थूरिआकुंकुमुप्पण्णपंकेण एक्ककमो आहओ। कहिमि अहिसेअसिंगंबुधाराणिराअप्पवाहेण दूराहि एककसो सिंचिओ कहिमि णडकंत(छत्त)पफ्फार(फफाव)वंदेहिं सोहग्गसूराइणा मावलीसेसमुच्चारिआ(ओ) // 74.1 // [कुत्रापि कलधौतमाणिक्यशुक्तिव्यग्रेण संकुट्टितो विष्टिवृन्देन अलिन्दकः __कुत्रापि श्रीखण्डकपूरकस्तूरिकाकुङ्कुमोत्पन्नपङ्केन एकैकमाहतः / . कुत्रापि अभिषेकशृङ्गाम्बुधारासरलप्रवाहेन दूरादेकैकशः सिक्तः कुत्रापि नटछात्रबन्दिवृन्दैः सौभाग्यसूर्यादिनामावली शेषमुच्चारितः // 74.1 // ] अवरो रज्जउत्तस्स [अपरो राजपुत्रस्य] / कहिमि चलिअं चलंतेण अण्णे(न्ते)उरं थोरमुत्तावलीहारकेऊरकंची ___ कलावहिं गुप्पंत बहलसिरिखंडकप्पूरकत्थूरिआकुंकुमुप्पीलकालाअसु(रु)म्मीसचि क्खिलपंथेसु खुप्पंतअं। धवलधअतोरणच्छत्तचिण्हप्पडाआवलीमंडलब्भंतवा(रा)लिंदणीलंध आरे विसूरंतों मुहलचलणेउरुग्धाअझंकारवाहित्तहंसोहमग्गाणुलग्गंतछ(थ)कंत हेलागईणिग्गमं // 74.2 // [कुत्रापि चलितं चलता अन्तःपुरं स्थविरमुक्तावलीहारकेयूरकाञ्चीकलापैः निरुध्यमानं बहलश्रीखण्डकपूरकस्तूरिकाकुङ्कुमोत्पीडकालागरून्मिश्रपङ्किलपथिषु मजत् धवलध्वजतोरणच्छत्रचिह्नपताकावलीमण्डलाभ्यन्तरालिन्दनीलान्धकारे खिद्यत् / मुखरचलनू पुरोद्घातझंकारव्याहृत-मार्गानुलगत्-हंसौघ-रुध्यमान हेलागतिनिर्गमम् // 74.2 // ]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy