SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 35 स्वयंभूच्छन्दः। [उक्तादिविधिः [प्रियतम विरहे तव तस्याः इन्दीवराक्ष्याः कान्तं सुखयति नो चन्दनं नो जलार्द्रा सुविस्तृतापि चन्द्रस्य नो चन्द्रिका न च परिमलपूरपूर्यमाणकर्पूरपारीरजो नैव वीणा न वेणुध्वनिःव कामस्य बाण इव यः पञ्चमः पञ्चमः / न लभते प्रिय निद्रां पद्मिनीपत्रदीयमानशय्यासु नो अङ्गनोद्यानके नैव प्रालेयशीते केलीगृहाभ्यन्तरे इति बहुगुणरम्यरामागणे काम कामयस्व गत्वा तां कान्तां यावत् शुष्यन्ति नो श्यामलाङ्ग्या अङ्गानि शोकाग्निना // 72.6 // ] उद्दामो अंगवइस्स [उद्दामोऽङ्गपतेः]। पहसमहिमडठ्ठदेहो दढं को गुलग्गो कुणंतो तणेणत्थए सत्थरे थोरकंतच्छिओ णेइ अज्जाहरे जामिणि पंथिओ णवरिअ अवरेण थित्ती णिरुद्धावलावे महं दंडअं लंघ मा मा करके इमं फोड मा मुट्ठिअं ढोवणिं पूर मा भंज रे। असहिअवअणेण अण्णेण मा भण्णिओ डढडढाहि चावो ण वप्पेण / दिण्णो तुहं एअमेक्कक्कम पह्निढिक्काहिं जा गुंदलं णिसुणिअकलहं व तं तत्थ गामिल्लआ मिल्लिङ देति तालोट्टअं केवि वोकाइँआअंति वग्गंति अण्णे अ अप्फोडमाणा तहिं // 72.7 // [ x x x 72.7 // ] संखोवि तस्सेअ [शङ्खोपि तस्यैव]। पणमिअसुरसिद्धगंधव्वजक्खोहचूडामणिप्फंसदिप्पंतपाआरविंदं कु(गु)लीणक्खसंकंततेल्लोक्ककीरंतवेदंतथुत्तीसों अपरिमिलिअविणिल्लालणेत्तग्गणितग्गिडझंतकामंगणिम्मु ___कलल्लक्कदेवासुरद्दामहाराइअक्कीरमाणप्पलावाउलं / सुबहलरुहिरोहखिप्पंतदुप्पेच्छलंबंतदुग्घोट्टचम्मंबराबद्धभोइंदकंची विमुंचंतफुटुंतजालावलीभीसणं / इअ पणमह गोरिरुद्धद्धदेहं जरावज्जिअं जण्हवीतोअसित्तुत्तमंगं जडाजूडसोहंतचंदद्धखंडं सअंभुं सिवं संकरं // 72.8 // [प्रणतसुरसिद्धगन्धर्वयक्षौघचूडामणिस्पर्शदीप्यमानपादारविन्दाङ्गुलीनखसंक्रान्त त्रैलोक्यक्रियमाणवेदान्तस्तुतिशतम् अपरिमिलितविनिःसारितनेत्राग्रनिर्यदमिदह्यमानकामाङ्गनिर्मुक्ताक्रोश क्रियमाणप्रलापाकुलम् / सुबहलरुधिरौघक्षिप्यमानदुष्प्रेक्ष्यलम्बमानद्विपचर्माम्बराबद्धभोगीन्द्रकाञ्ची विमुच्यमानस्फुटज्ज्वालावलीमीषणम् इति प्रणमत गौरीरुद्धार्धदेहं जरावर्जितं जाह्नवीतोयसिक्तोत्तमाङ्ग जटाजूट शोभमानचन्द्रार्धखंडं स्वयंभु शिवं शंकरम् // 72.8 // ]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy