SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 33 1.72.2-72.6] स्वयंभूच्छन्दः। अहिणववरविद्दुमाअंबउब्भिण्णपालासफुल्लोहदिप्पंतकंतारवेपंतवोलंत पाराअए पिअअम इअ एरिसे दारुणे दुण्णिवारे वसंतम्मि वच्चंति मोत्तूण जे कंतिअंताण कत्तो सुहं // 72.4 // [विकसितसितसिन्दुवारद्रुमोद्दीर्णमाकन्दमन्दोद्भिद्यमानगुन्दलोद्दामव्योमाङ्गने पुष्पितबकुलचम्पकाशोकपुन्नागे भुक्तामोदमत्तालिमालाकलोत्तालवाचाल कोलाहले। अभिनववरविद्रुमाताम्रोद्भिन्नपालाशपुष्पौघदीप्यमानकान्तारवेपमान ____ . व्यतिक्रामत्पारावते प्रियतम इतीदृशे दारुणे दुर्निवारे वसन्ते व्रजन्ति मुक्त्वा ये कान्तां तेषां कुतः सुखम् // 72.4 // ] जीमूओ तस्सेअ [जीमूतस्तस्यैव]। हरगलगरलालिणीलुप्पलुच्छाअगजंतकुम्भीरधाराहरद्धंतचामी अराआरविज्जुज्जले मरगअमणिभित्तिसंलग्गसोवण्णपट्टप्पहापूरिए पुप्फचावस्स गेहेव्व __अञ्चंतगजंतढकारवे / विरइअवरपोम्मराइंदणीलुद्धवेदूरखंभच्छिअं तोरणं वासअं सक्कचावं ___णहे पेच्छिउं पंथिओ ण चलइ मणअंपि हा सामलच्छी पिआ तुंगथोरत्थणी दुक्करं जीवए दट्टमेअं णवं पाउसं मुच्छिओ // 72.5 // [हरगलगरलालिनीलोत्पलोच्छायगर्जत्कुम्भीरधाराधरध्वान्तचामीकराकारविद्युज्ज्वले मरकतमणिभित्तिसंलमसौवर्णपट्टप्रभापूरिते पुष्पचापस्य गेहे इव अत्यन्तगर्जत् ढक्कारवे। विरचितवरपद्मरागेन्द्रनीलोर्ध्ववैडूर्यस्तम्भश्रितं तोरणं वासवं शक्रचापं नभसि प्रेक्ष्य पथिकः न चलति मनागपि हा श्यामलाक्षी प्रिया तुङ्गस्थविरस्तनी दुष्करं जीवते दृष्ट्वा नवां प्रावृषं मूर्छितः / / 72.5 // लीलाअरो तस्सेअ [लीलाकरस्तस्यैव] / पिअअम विरहे तुमे त्तीअ इंदीवरच्छीअ कंतं सुहावेइ णो चंदणं णो जलद्दा सुरुदा(रुंदा)वि चंदस्स णो चंदिआ ण अ परिमलपूरपूरंतकप्पूरपारीरओ णेअ वीणा ण वेणुज्झणी अ ___ कामस्स बाणोव्व जो पंचमो पंचमो। ण लहइ पिअ णिदिअं पोम्मिणीपत्तदिजंतसेज्जासु णो अंगणुज्जाणए णेअ पालेअसीमि केलीहरभंतरे इअ बहुगुणरम्मरामागणे काम कामेसु गंतूण तं तिरं जाव सूसंति णो सामलंगीअ अंगाई सोअग्गिणा // 72.6 //
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy