________________
१-५९-६३]
स्वयंभूच्छन्दः ।
बद्धा दोला दिट्ठा चूआ महुअरपलविरपरहुअबहला
उद्दामा पुण्णाआमोआ मअमुइअमिलिअमहुलिहमुहला । फुल्ला रत्तासोआरामा तह विउलजलकमलसरा
अत्ता पत्तो दुक्खं देतो विरहिजणमरणमिव महुसमओ ॥ ६१.१ ॥
[ बद्धा दोला दृष्टाश्वता मधुकरप्रलापशीलपरभृतबहलाः
उद्दामाः पुन्नागामोदाः मदमुदितमिलितमधुलिण्मुखराः । फुला रक्ताशोकारामास्तथा विपुलजलानि कमलसरांसि
मातः प्राप्तो दुःखं ददद्विरहिजन मरणमिव मधुसमयः ॥ ६१.१ ॥ ] विकई समत्ता ॥ २३ ॥ संकई वोक्तव्वा । [ विकृतिः समाप्ता ॥ २३ ॥ संकृतिर्वक्तब्या । ]
अटु चआरा मुहसअलगुरू सन्वलहू परमुहमुहगा अ । सव्वलहू सव्वगुरुअरइअं लक्खणअं इणमिह तणुईए ॥ ६२ ॥ [ अष्ट चतुर्मात्राः मुख-सकल-गुरवः सर्वलघुः पर - मुख-मुख - गाश्च । सर्वलघुः सर्वगुरुकरचितं लक्षणकमिदमिह तन्व्याम् ॥ ६२ ॥ ] तई सुद्धसीलस्स [तन्वी शुद्धशीलस्य ] ।
जाइ भंगो अह पडइ तर्हि जत्थ जणो कुणइ ण परिसंगं
अक्खविओ ओविसणइ अ फुडं होज्ज वसे विहिअफलविहंगो । पेच्छह बाणो गुणघडिअतणू तिम्मगओ तहवि सहर एअं
किं व ण वक्के उवलहइ णरो दुक्खसहो पअहरिउसहाओ ॥ ६२.१ ॥ [ जायते भङ्गः अथ पतति तत्र यत्र जनो न करोति परिसंगं
अक्षपितोऽवसीदति च स्फुटं भवेद्वशे विहितफलविभङ्गः । प्रेक्षध्वं बाणो गुणघटिततनुस्तिग्मगतस्तथापि सहत एतत्
किमिव न वक्रे उपलभते नरो दुःखसहः प्रकृतिरिपुसहायः ॥ ६२.१ । ] संकई समत्ता ॥ २४ ॥ अइकई वोक्तव्वा । [ संस्कृतिः समाप्ता ॥ २४ ॥ अतिकृतिर्वक्तव्या । ]
कोंचवआ सा रूववईए जइ उवरि हुवइ मणिगुणणिअरो ॥ ६३ ॥ [ क्रौञ्चपदा सा रुक्मवत्या यदि उपरि भवति मणिगुणनिकरः ॥ ६३ ॥ ]
२७
रूववई ( कोंचत्रआ ?) कुमार अत्तस्स [ क्रौञ्चपदा कुमारदत्तस्य ] |
कामसरोघा अल्लासीलो गअवइजुवइजणमणहरणो
मंथरसंचारं वहमाणो पिअमिलिअमिहुणजणदिहिजणणो । सीअलभावासासिअसंतो भसलमुहलजणमणहरववणो
वाइ पच्चू सम्मि वसंते मलअगिरिसुरहिपरिमलपवणो ॥ ६३.१ ॥ [ कामशरौघाक्रमणशीलः गजपतियुवतिजनमनोहरणः
मन्थरसंचारं वहन् प्रियमिलितमिथुनजनधृतिजननः । शीतलभावाश्वासितश्रान्तो भ्रमरमुखरजनमनोहर Xxx
वात प्रत्यूषे वसन्ते मलयगिरिसुरभिपरिमलपवनः ॥ ६३.१ ॥]