SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ १-५९-६३] स्वयंभूच्छन्दः । बद्धा दोला दिट्ठा चूआ महुअरपलविरपरहुअबहला उद्दामा पुण्णाआमोआ मअमुइअमिलिअमहुलिहमुहला । फुल्ला रत्तासोआरामा तह विउलजलकमलसरा अत्ता पत्तो दुक्खं देतो विरहिजणमरणमिव महुसमओ ॥ ६१.१ ॥ [ बद्धा दोला दृष्टाश्वता मधुकरप्रलापशीलपरभृतबहलाः उद्दामाः पुन्नागामोदाः मदमुदितमिलितमधुलिण्मुखराः । फुला रक्ताशोकारामास्तथा विपुलजलानि कमलसरांसि मातः प्राप्तो दुःखं ददद्विरहिजन मरणमिव मधुसमयः ॥ ६१.१ ॥ ] विकई समत्ता ॥ २३ ॥ संकई वोक्तव्वा । [ विकृतिः समाप्ता ॥ २३ ॥ संकृतिर्वक्तब्या । ] अटु चआरा मुहसअलगुरू सन्वलहू परमुहमुहगा अ । सव्वलहू सव्वगुरुअरइअं लक्खणअं इणमिह तणुईए ॥ ६२ ॥ [ अष्ट चतुर्मात्राः मुख-सकल-गुरवः सर्वलघुः पर - मुख-मुख - गाश्च । सर्वलघुः सर्वगुरुकरचितं लक्षणकमिदमिह तन्व्याम् ॥ ६२ ॥ ] तई सुद्धसीलस्स [तन्वी शुद्धशीलस्य ] । जाइ भंगो अह पडइ तर्हि जत्थ जणो कुणइ ण परिसंगं अक्खविओ ओविसणइ अ फुडं होज्ज वसे विहिअफलविहंगो । पेच्छह बाणो गुणघडिअतणू तिम्मगओ तहवि सहर एअं किं व ण वक्के उवलहइ णरो दुक्खसहो पअहरिउसहाओ ॥ ६२.१ ॥ [ जायते भङ्गः अथ पतति तत्र यत्र जनो न करोति परिसंगं अक्षपितोऽवसीदति च स्फुटं भवेद्वशे विहितफलविभङ्गः । प्रेक्षध्वं बाणो गुणघटिततनुस्तिग्मगतस्तथापि सहत एतत् किमिव न वक्रे उपलभते नरो दुःखसहः प्रकृतिरिपुसहायः ॥ ६२.१ । ] संकई समत्ता ॥ २४ ॥ अइकई वोक्तव्वा । [ संस्कृतिः समाप्ता ॥ २४ ॥ अतिकृतिर्वक्तव्या । ] कोंचवआ सा रूववईए जइ उवरि हुवइ मणिगुणणिअरो ॥ ६३ ॥ [ क्रौञ्चपदा सा रुक्मवत्या यदि उपरि भवति मणिगुणनिकरः ॥ ६३ ॥ ] २७ रूववई ( कोंचत्रआ ?) कुमार अत्तस्स [ क्रौञ्चपदा कुमारदत्तस्य ] | कामसरोघा अल्लासीलो गअवइजुवइजणमणहरणो मंथरसंचारं वहमाणो पिअमिलिअमिहुणजणदिहिजणणो । सीअलभावासासिअसंतो भसलमुहलजणमणहरववणो वाइ पच्चू सम्मि वसंते मलअगिरिसुरहिपरिमलपवणो ॥ ६३.१ ॥ [ कामशरौघाक्रमणशीलः गजपतियुवतिजनमनोहरणः मन्थरसंचारं वहन् प्रियमिलितमिथुनजनधृतिजननः । शीतलभावाश्वासितश्रान्तो भ्रमरमुखरजनमनोहर Xxx वात प्रत्यूषे वसन्ते मलयगिरिसुरभिपरिमलपवनः ॥ ६३.१ ॥]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy