________________
स्वयंभूच्छन्दः।
[उक्तादिविधिः छो उरलो उरंतउअरंतमज्झपरगा जहिं च चगणा। एरिसलक्खणेण रइआ हुवंति किर मद्दअस्स चरणा ॥ ५९ ॥ [षण्मात्रः उदरलः उदर-अन्त-उदर-अन्त-मध्य-पर-गा यत्र च चतुर्मात्राः ।
एतादृशलक्षणेन रचिता भवन्ति किल मद्रकस्य चरणाः ॥ ५९॥] मद्दों कुमारसोम्मस्स [मद्रकं कुमारसौम्यस्य] ।
जं वडवाणलेण समअं अणाइणिहणं णिबद्धवहरं
जंमअलंछणेण सुहसंगमेण सहिअंठिअंच सुइरं । जं च विसं हरस्स अमअं सुराण रअणाअरेण विहिअं
तं अविणीअआण अकुलीणआण अगरुआण देति दिहिं ॥ ५९.१॥ [यद्वडवानलेन समं अनादिनिधनं निबद्धवैरं
यन्मृगलाञ्छनेन सुखसंगमेन सहितं स्थितं च सुचिरम् । यच्च विषं हरस्य अमृतं सुराणां रत्नाकरेण विहितं
तदविनीतानां अकुलीनानां अगुरुकानां ददाति धृतिम् ॥ ५९.१ ॥] आअई समत्ता ॥ २२ ॥ विअई वोत्तव्वा । [आकृतिः समाप्ता ॥ २२ ॥ विकृतिर्वक्तव्या।]
जइ उण मद्दअस्स छगणोवसाणगुरुओ तमस्स ललिअं ॥ ६०॥
[यदि पुनर्मद्रकस्य षण्मात्रोऽवसानगुरुः तदस्य ललितम् ॥ ६० ॥] ललिअं मूलदेवस्स [ललितं मूलदेवस्य] ।
उअह इमं पउत्थवइआइ संदेणवचंदणद्दधवलं
करणिमिअं विसण्णवअणं तहिंपि तरलामलच्छिजुअलं । णहु अरुणुप्पलम्मि कमलं कआवि कमलंमि णीलजलअं
इअ परिचिंतिऊण विगअं कहिं पिण ठिअंचलालिवलअं ॥ ६०.१ । [पश्यतेदं प्रोषितपतिकायाः सान्द्रनवचन्दनार्द्रधवलं
करनिमितं विषण्णवदनं तत्रापि तरलामलाक्षियुगलम् । न खलु अरुणोत्पले कमलं कदापि कमले नीलजलजं
इति परिचिन्त्य विगतं कुत्रापि न स्थितं चलालिवलयम् ॥ ६०.१ ॥ ]
मत्ताकीला विज्जूमाला उवरि हुवइ जइ मणिगुणणिअरो॥ ६१ ॥
[मत्ताक्रीडा विद्युन्मालोपरि भवति यदि मणिगुणनिकरः ॥ ६१ ॥] मत्ताकीला तस्सेअ [मत्ताक्रीडा तस्यैव] ।
१ यथा कृतवैरेण वडवानलेनातिशीतलमपि पानीयं नाभिभूयते तथा कृतवैरा अपि वयं केनापि नाभिभाव्या इति भावः २ सान्द्र. ३ क्षिप्तम्. ४ तस्मिन्नपि.