SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ २५ १.५४-५८] स्वयंभूच्छन्दः। दोच्चा वंका मुहंगप्पढममुहपुराउँद्ध पा सद्धराए ॥ ५७ ॥ [द्वौ चतुर्मात्रौ वक्रौ मुख-अङ्ग-प्रथम-पुरा-ऊर्ध्वाः पञ्चमात्राः स्रग्धरायाम् ॥ ५७ ॥] सद्धरा विमलएवस्स [स्रग्धरा विमलदेवस्य]। भैई जुत्तप्पमाणं कसणघणणिहं दाणउभिण्णगंडं चंडं उइंडसुंडं सुरहिमअजलोसित्तपाअप्पदेसं। मत्तं भिंगोपगीअं रविअरतविरं कण्णतालोपवी* ___ एवं पेच्छाहि कंते कमलिणिणिलअं वच्चमाणं गइंदं ॥५७.१ ॥ [भद्रं युक्तप्रमाणं कृष्णघननिभं दानोद्भिन्नगण्डं __चण्डं उद्दण्डशुण्डं सुरभिमदजलावसिक्तपादप्रदेशम् । मत्तं भृङ्गोपगीतं रविकरतापितं कर्णतालोपवीज्यं एतं प्रेक्षस्व कान्ते कमलिनी निलयं व्रजन्तं गजेन्द्रम् ॥ ५७.१ ॥] अहवा सीलणिहिस्स [अथवा शीलनिधेः] । जत्तो पेसेइ दिढेि सरसकुवलआपीडरूअं सरूआ मुद्धा इद्धं सलीलं सवणविलसिरं दंतकंतीसणाहं। तत्तो कोअंडमुट्ठी णिहिअवरसरो गाढमाबद्धलज्जो(क्खो ?) दूरं आणाविहेओ पसरइ मअणो पुव्वमारूढवक्खो ॥५७.२॥ [यतः प्रेषयति दृष्टिं सरसकुवलयापीडरूपां सरूपा मुग्धा इद्धां सलीलां श्रवणविलसितां दन्तकान्तिसनाथाम् । ततः कोदण्डमुष्टिर्निहितवरशरः गाढमाबद्धलक्षः दूरमाज्ञाविधेयः प्रसरति मदनः पूर्वमारूढपक्षः ॥ ५७.२ ॥] पअई समत्ता ॥ २१॥ आअई वोत्तव्वा । [प्रकृतिः समाप्ता ॥ २१ ॥ आकृतिर्वक्तव्या ॥] सत्तचआरगणाइगुरू गवरा जइ सा भणिआ मइरा ॥५८ ॥ [सप्त चतुर्मात्रा आदिगुरवः गान्ता यदि सा भणिता मदिरा ॥ ५८॥] मइरा राहाए [मदिरा राधायाः] । मत्तकरिंदकवोलमओझरपंकपसाहणसामलिआ __ दाहिणमारुअमेलविआ मअमेम्भलिआ भसलावलिआ । केअइकेसरधूसलिआ पसरंतमणोहरणीसणि घोलह कामिअणोवरि णज्जइ वम्महमुक्कसरासणिआ ॥ ५८.१॥ [मत्तकरीन्द्रकपोलमदोत्क्षरत्पङ्कप्रसाधनश्यामलिता दक्षिणमारुतमेलिता मदविह्वला भ्रमरावलिः। केतकीकेसरधूसरिता प्रसरन्मनोहरनिःस्वनिका . धूर्णति कामिजनोपरि ज्ञायते मन्मथमुक्तशराशनिः ॥ ५८.१ ॥] . १ उर्दो लघुः. २ भद्रजातीयम्. ३ उपवीज्यम्. ४ प्रेक्षस्व.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy