________________
२५
१.५४-५८]
स्वयंभूच्छन्दः। दोच्चा वंका मुहंगप्पढममुहपुराउँद्ध पा सद्धराए ॥ ५७ ॥
[द्वौ चतुर्मात्रौ वक्रौ मुख-अङ्ग-प्रथम-पुरा-ऊर्ध्वाः पञ्चमात्राः स्रग्धरायाम् ॥ ५७ ॥] सद्धरा विमलएवस्स [स्रग्धरा विमलदेवस्य]।
भैई जुत्तप्पमाणं कसणघणणिहं दाणउभिण्णगंडं
चंडं उइंडसुंडं सुरहिमअजलोसित्तपाअप्पदेसं। मत्तं भिंगोपगीअं रविअरतविरं कण्णतालोपवी* ___ एवं पेच्छाहि कंते कमलिणिणिलअं वच्चमाणं गइंदं ॥५७.१ ॥ [भद्रं युक्तप्रमाणं कृष्णघननिभं दानोद्भिन्नगण्डं __चण्डं उद्दण्डशुण्डं सुरभिमदजलावसिक्तपादप्रदेशम् । मत्तं भृङ्गोपगीतं रविकरतापितं कर्णतालोपवीज्यं
एतं प्रेक्षस्व कान्ते कमलिनी निलयं व्रजन्तं गजेन्द्रम् ॥ ५७.१ ॥] अहवा सीलणिहिस्स [अथवा शीलनिधेः] ।
जत्तो पेसेइ दिढेि सरसकुवलआपीडरूअं सरूआ
मुद्धा इद्धं सलीलं सवणविलसिरं दंतकंतीसणाहं। तत्तो कोअंडमुट्ठी णिहिअवरसरो गाढमाबद्धलज्जो(क्खो ?)
दूरं आणाविहेओ पसरइ मअणो पुव्वमारूढवक्खो ॥५७.२॥ [यतः प्रेषयति दृष्टिं सरसकुवलयापीडरूपां सरूपा
मुग्धा इद्धां सलीलां श्रवणविलसितां दन्तकान्तिसनाथाम् । ततः कोदण्डमुष्टिर्निहितवरशरः गाढमाबद्धलक्षः
दूरमाज्ञाविधेयः प्रसरति मदनः पूर्वमारूढपक्षः ॥ ५७.२ ॥] पअई समत्ता ॥ २१॥ आअई वोत्तव्वा । [प्रकृतिः समाप्ता ॥ २१ ॥ आकृतिर्वक्तव्या ॥]
सत्तचआरगणाइगुरू गवरा जइ सा भणिआ मइरा ॥५८ ॥
[सप्त चतुर्मात्रा आदिगुरवः गान्ता यदि सा भणिता मदिरा ॥ ५८॥] मइरा राहाए [मदिरा राधायाः] ।
मत्तकरिंदकवोलमओझरपंकपसाहणसामलिआ __ दाहिणमारुअमेलविआ मअमेम्भलिआ भसलावलिआ । केअइकेसरधूसलिआ पसरंतमणोहरणीसणि
घोलह कामिअणोवरि णज्जइ वम्महमुक्कसरासणिआ ॥ ५८.१॥ [मत्तकरीन्द्रकपोलमदोत्क्षरत्पङ्कप्रसाधनश्यामलिता
दक्षिणमारुतमेलिता मदविह्वला भ्रमरावलिः। केतकीकेसरधूसरिता प्रसरन्मनोहरनिःस्वनिका
. धूर्णति कामिजनोपरि ज्ञायते मन्मथमुक्तशराशनिः ॥ ५८.१ ॥] . १ उर्दो लघुः. २ भद्रजातीयम्. ३ उपवीज्यम्. ४ प्रेक्षस्व.