________________
स्वयंभूच्छन्दः।
[उक्तादिविधिः [इदानीमत्र अस्माकं ग्रामे सुलभवसतिः दुष्करा पथिकानां
एको देवीनिवासे तरुणपथिकः संप्रत्येव सुप्तः । कान्तां चित्ते स्थापयित्वा घनघनरवे तेन तत् किमपि गीतं
कष्टं दृष्ट्वा येन करुणहृदयो भवति लोकोऽशेषः ॥ ५४.१ ॥]
दोच्चा चत्तारि पंसा सअलसअलगा पुव्वंगमुहला। सेसंसे गावराई जइ गुरुसहिओ एसा सुवअणा ॥ ५५ ॥ [द्वौ चतुर्मात्रौ चत्वारः पञ्चमात्राः सकलसकलगौ पूर्व-अङ्ग-मुख-लाः ।
शेषांशे गुर्वादिः यदि गुरुसहितः एषा सुवदना ॥ ५५ ॥] सुवअणा तस्सेअ [सुवदना तस्यैव] ।
पारावारो अमेओ खअवरहिओ मज्झा अवसही _णिञ्चं पूरिजमाणो जइवि परिमिअं से तं चिअ जलम् । रेवावाहो समुदं भरइ सविसअं विझं च सअलं
आजम्मंतं वहंता अखलिअपसरा दीसंति विरला ॥ ५५.१॥ [पारावारोऽमेयः क्षयव्ययरहितः मध्या च वसतिः
नित्यं पूर्यमाणो यद्यपि परिमितमस्य तदेव जलम् । रेवाप्रवाहः समुद्रं भरति सविषयं विन्ध्यं च सकलं
आजन्मान्तं वहन्तः अस्खलितप्रसराः दृश्यन्ते विरलाः ॥ ५५.१॥] कई समत्ता ॥२०॥ पअई वोत्तव्वा ॥ [कृतिः समाप्ता ॥ २०॥ प्रकृतिर्वक्तव्या ॥]
सअलमुहाइसव्वणिहणाइलहू णिहणंतपारगा। णव तिअला तहिं च किर सत्तमचेण भणंति सिद्धिअं ॥५६॥ [सकल-मुख-आदि-सर्व-निधन-आदि-लघवो निधन-अन्त-पार-गाः ।
नव त्रिकलाः तत्र च किर सप्तमचतुर्मात्रेण भणन्ति सिद्धिम् ॥ ५६ ॥] सिद्धी सुद्धसहावस्स [सिद्धिः शुद्धस्वभावस्य] ।
विअसिअकुंदसंदमअरंदणिरंतरकासहासआ
कमलमिलंतलोलभसलावलिरुद्धणहंतरालआ। पुलिणभमंतचंदकिरणाहअहंसविइण्णसोहआ
सरअणिसा हरंति भण कं व ण पंथिअसत्थमोहआ ॥ ५६.१ ॥ [विकसितकुन्दस्यन्दिमकरन्द-निरन्तरकाशहासाः __ कमलमिलल्लोलभ्रमरावलिरुद्ध नभोन्तरालाः। पुलिनभ्रमच्चन्द्रकिरणाहतहंसवितीर्णशोभाः
शरन्निशाः हरन्ति भण कमिव न पथिकसार्थमोहिन्यः ॥ ५६.१॥] १ व्ययः शोष:. २ प्रवाहः..