________________
२३
१.४९-५४]
स्वयंभूच्छन्दः। इहाइच्चाहिंतो उरगचजुअं गुरू मअरंदिआ ॥ ५२ ॥
[इहादित्यात् उदरगं चतुर्मात्रयुगं गुरुश्च मकरन्दिका ॥ ५२ ॥] मअरंदिआ वेरणागस्स [मकरन्दिका वैरनागस्य]।
पिए रेवातीरे भरसि रमिअं मणोहरकाणणे
गए वासारत्ते सरअसमए सअंदपओसए। कअं गासद्धंसे किसलअदलं मुहाहि मुहं तुहं।
ठिअं चित्ते कंतं इअ सुमेरिउं करी परिमुच्छिओ ॥ ५२.१॥ [प्रिये रेवातीरे स्मरसि रतं मनोहरकानने
गते वर्षारात्रे शरत्समये सचन्द्रप्रदोषे । कृतं ग्रासध्वंसे किसलयदलं मुखान्मुखं त्वं'
स्थितां चित्ते कान्तामिति स्मृत्वा करी परिमूछितः ॥ ५२.१ ॥] अइदिही समत्ता ॥१९॥ कई वोत्तव्वा ॥ [अतिधृतिः समाप्ता ॥१९॥ कृतिर्वक्तव्या ॥]
रसास्सा सोहाए मुहलपरगुरू दोण्णि पा लोअरा गं ॥ ५३ ॥
[रसाश्वाः शोभायां मुखलपरगुरवः द्वौ पञ्चमात्रौ लोदरौ गम् ॥ ५३॥] सोहा तस्सेअ [शोभा तस्यैव] ।
इमं जम्माउव्वं पिअअम ण मए सिक्खिों कोणुबंधो __ तुम एक्कग्गाही सुहअ ण मुणिमो कुप्प मा जप्पमाणो(णी)। अलं सव्वंगेसुं पअलिअपुलआ चुंबिरी दीहरच्छी
गआ णांहीहुत्तं कमलणिअरवा लिंगदिण्णग्गहत्था ॥ ५३.१ ॥ [इदं जन्मापूर्वं प्रियतम न मया शिक्षितं कोनुबन्धः
त्वमेकग्राही सुभग न जानीमः कुप्य मा जल्पन्ती । अलं सर्वाङ्गेषु प्रकटितपुलका चुम्बनशीला दीर्घाक्षी गता नाभिमुखं कलमणितरवा लिङ्गदत्ताग्रहस्ता ॥ ५३.१ ॥]
गद्धी पद्धी अ दोग्गा मुहसअलपारंतला चित्तमाला ॥५४॥
[गाश्चत्वारः पाश्चत्वारश्च द्वौ गौ मुख-सकल-पार-अन्तलाः चित्रमाला ॥ ५४ ॥] चित्तमाला सुद्धसीलस्स [चित्रमाला शुद्धशीलस्य]।
एहि एत्थम्ह गामे सुलहवसही दुक्करं पंथिआणं
एक्को देईणिवासे तरुणपहिओ संपइ च्चेअ सुत्तो। कंतं चित्ते ठवे घणघणरवे तेण तं कपि गी।
कटुं दट्टण जेणं करुणहिअओ होइ लोओ असेसो ॥ ५४.१ ॥ १द्वादशाक्षरात्. २ स्मृत्वा. ३ पुरुषनाभीसंमुखनितम्बनयने वराङ्गसंयोगादिति. ४ कलमणिअरवा ?