SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २२ स्वयंभूच्छन्दः। [उक्तादिविधिः ठेरं विच्छाअ (अं) ल्हर्सिअजरअरं रोलोरिउ भक्कर दट्टव्वा भव्वा उअह णहसिरी सोमं सिआँ सीअलं ॥ ४९.१॥ [संध्यारागवती ग्रहगणशबलां स्तोकोद्गतां ज्योत्स्नां गाढं अवगुण्ठ्य एवंविधरुचिरां कौसुम्भिकी वर्णिकाम् । स्थविरं विच्छायं हसितजरत्करं प्रतार्य भास्कर द्रष्टव्या भव्याः पश्यत नभःश्रीः सोमं श्रिता शीतलम् ॥ ४९.१॥] रसा दो रंभाए मुहलपरगा दोण्णि पा लोअरा गं ॥ ५० ॥ [रसौ द्वौ रम्भायां मुखलपरगौ द्वौ पञ्चमात्रौ लोदरौ गः ॥५०॥] रंभा सुद्धसीलस्स [रम्भा शुद्धशीलस्य] । णिसाचंदालोए विरहविहुरो सोअसंभंतचित्तो _फुडं णिद्धामोए ण लहुर्ण रई चक्कओ पोम्मसंडे । खणं अप्पच्छाआघडिअसलिले मज्जिउम्मिल्लमाणो गओ तीरा तीरं करुणमुहलो जाअजाआविओओ ॥ ५०.१॥ [निशाचन्द्रालोके विरहविधुरो शोकसंभ्रान्तचित्तः स्फुटं स्निग्धामोदे न लब्ध्वा रतिं चक्रवाकः पद्मषण्डे । क्षणं आत्मच्छायाघटितसलिले मजन्नुन्मज्जन् गतस्तीरात्तीरं करुणमुखरो जातजायावियोगः ॥ ५०.१॥] इमच्चेअ च्छाआ जइ रसजुआ पा दोण्णि लंता गुरू ॥५१॥ [इयमेव च्छाया यदि रसयुतौ पञ्चमात्रौ द्वौ लान्तौ गुरुः ॥ ५१ ॥] छाआ तस्सेअ [छाया तस्यैव]। हला दिट्ठा ढिड्डा विगअकुसुमा णिण्णेहमूला हआ इमा मुक्कामोआ अलअर्जरढा संजाअसेअंप्फला । बलामोडिज्जंती तहवि महुँणा मासेण सव्वंगिअं कहं बुड्डासाढं गलिअमअणं जेट्ट(९) गआ कोहली ॥ ५१.१ ॥ [हला दृष्टा व्यर्था विगतकुसुमा निःस्नेहमूला हता ___ इयं मुक्तामोदा अलतजरठा असंजातसेकफला । बलात्कारेण तथापि मधुना मासेन सर्वाङ्गतः कथं वृद्धाषाढं गलितमदनं ज्येष्ठं गता कोहली ॥ ५१.१ ॥] १ स्खलितजराकरम्. २ प्रतार्य; could the word be वोलाविउ ? रोलारिउ does not make any sense. ३ भास्करम्. ४ श्रिता. ५ षटकद्वयं लादिगान्तम्. ६ लहुण हइरई Ms. ७ आत्मप्रतिबिम्बे चक्रीबुद्धया. ८ अलता चासौ जरठा च प्ररोहाभावात्. ९ सेक. १० चैत्रेण वसन्तेन वा. ११ वृद्ध आषाढो दण्डस्तं गता; वृक्षविशेष:. १२ कूष्माण्डीलता वृद्धनायिका च.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy