SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। [किं श्वेतादिशिरः यदा दशशिरसं हन्तुं गतो राघवः __ आनीतं कपिना प्रचण्डगतिना सेतोः केनापि खलु । चिन्तयन्तश्च सदा नभोऽङ्गनगता दृष्ट्वा यं खेचराः।। कुतः श्यामलके गिरौ मलये शृङ्गं शशाङ्कोज्ज्वलम् ॥ ४७.१॥] अथवा हालस्स [अथवा हालस्य । कामं पुप्फधणुं सकोसुमसरं तुणं तिअच्छाहअं सोउं जं जुवईजणो ण कुविओ तं अत्थि से कारणं । हेलासज्झजअं समत्तमिणमो पाअंतरालीकों केसाकेसिणिबंधणश्चिअ जअं एत्थम्ह को मल्लओ ॥ ४७.२॥ [कामं पुष्पधन्वानं सकुसुमशरं तूर्णं त्र्यक्षाहतं श्रुत्वा यावतिजनो न कुपितः तदस्त्यस्य कारणम् । हेलासाध्यजयं समस्तमेतत् पादान्तरालीकृतं केशाकेशिनिबन्धनमेव जगत् अत्रास्माकं को मल्लः ॥ ४७.२ ॥] वंकज्जू बाणा मुहतिपगणा जत्थ तं पुप्फदामं ॥ ४८ ॥ [वक्रर्जवो बाणाःxx यत्र तत्पुष्पदाम ॥ ४८ ॥] पुप्फदामं अंगारगणस्स [पुष्पदाम अङ्गारगणस्य] 1.. झंकारोलीणं परहुअविरुअं सुंदरा सिंदुवारा पुण्णाआसोआ विअसिअकमला हंसमो(सो)हा सरोहा। कामेणेआई गहिअ महिअलोलग्गिआ सा मअच्छी उम्माहो डाहो हुवइ अणसणं तेण तिस्सा विओए ॥४८.१॥ [झंकारावलीनं परभृतविरुतं सुन्दराः सिन्दुवाराः पुन्नागाशोकाः विकसितकमलाः हंसशोभाः सरओघाः । कामेनैतानि गृहीत्वा महीतले सेविता सा मृगाक्षी उन्माथो दाहो भवत्यनशनं तेन तस्या वियोगे ॥ ४८.१ ॥] से सूरोहितो परलहुपजुअं गं चंदबिंब इमं ॥ ४९ ॥ [अस्य सूर्यात्परलघुपञ्चमात्रयुगं गं चन्द्रबिम्बमिदम् ॥ ४९ ॥] चंदबिंबं सुद्धसहावस्स [चन्द्रबिम्ब शुद्धस्वभावस्य] । संझारोहल्लं गहगणसबैलं थोउग्गिअं जोण्हिअं गाढं ओढेउँ इविहरुइरं कोसुंभिरं वर्णि। १तूणे व्यक्षाहतम्. २ अस्य पुष्पदाम्नः द्वादशाक्षरात्. ३संध्यारागवतीम्.. ४ शबलाम्. ५अवगुण्ठ्य एवंविधरुचिराम्. ६ वर्णिकाम्.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy