________________
स्वयंभूच्छन्दः। [किं श्वेतादिशिरः यदा दशशिरसं हन्तुं गतो राघवः __ आनीतं कपिना प्रचण्डगतिना सेतोः केनापि खलु । चिन्तयन्तश्च सदा नभोऽङ्गनगता दृष्ट्वा यं खेचराः।।
कुतः श्यामलके गिरौ मलये शृङ्गं शशाङ्कोज्ज्वलम् ॥ ४७.१॥] अथवा हालस्स [अथवा हालस्य ।
कामं पुप्फधणुं सकोसुमसरं तुणं तिअच्छाहअं
सोउं जं जुवईजणो ण कुविओ तं अत्थि से कारणं । हेलासज्झजअं समत्तमिणमो पाअंतरालीकों
केसाकेसिणिबंधणश्चिअ जअं एत्थम्ह को मल्लओ ॥ ४७.२॥ [कामं पुष्पधन्वानं सकुसुमशरं तूर्णं त्र्यक्षाहतं
श्रुत्वा यावतिजनो न कुपितः तदस्त्यस्य कारणम् । हेलासाध्यजयं समस्तमेतत् पादान्तरालीकृतं केशाकेशिनिबन्धनमेव जगत् अत्रास्माकं को मल्लः ॥ ४७.२ ॥]
वंकज्जू बाणा मुहतिपगणा जत्थ तं पुप्फदामं ॥ ४८ ॥
[वक्रर्जवो बाणाःxx यत्र तत्पुष्पदाम ॥ ४८ ॥] पुप्फदामं अंगारगणस्स [पुष्पदाम अङ्गारगणस्य] 1..
झंकारोलीणं परहुअविरुअं सुंदरा सिंदुवारा
पुण्णाआसोआ विअसिअकमला हंसमो(सो)हा सरोहा। कामेणेआई गहिअ महिअलोलग्गिआ सा मअच्छी
उम्माहो डाहो हुवइ अणसणं तेण तिस्सा विओए ॥४८.१॥ [झंकारावलीनं परभृतविरुतं सुन्दराः सिन्दुवाराः
पुन्नागाशोकाः विकसितकमलाः हंसशोभाः सरओघाः । कामेनैतानि गृहीत्वा महीतले सेविता सा मृगाक्षी
उन्माथो दाहो भवत्यनशनं तेन तस्या वियोगे ॥ ४८.१ ॥]
से सूरोहितो परलहुपजुअं गं चंदबिंब इमं ॥ ४९ ॥
[अस्य सूर्यात्परलघुपञ्चमात्रयुगं गं चन्द्रबिम्बमिदम् ॥ ४९ ॥] चंदबिंबं सुद्धसहावस्स [चन्द्रबिम्ब शुद्धस्वभावस्य] ।
संझारोहल्लं गहगणसबैलं थोउग्गिअं जोण्हिअं गाढं ओढेउँ इविहरुइरं कोसुंभिरं वर्णि।
१तूणे व्यक्षाहतम्. २ अस्य पुष्पदाम्नः द्वादशाक्षरात्. ३संध्यारागवतीम्.. ४ शबलाम्. ५अवगुण्ठ्य एवंविधरुचिराम्. ६ वर्णिकाम्.