SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। [उक्तादिविधिः अइकई समत्ता ॥ २५॥ उक्कई वोत्तव्वा । [अतिकृतिः समाप्ता ॥२५॥ उत्कृतिर्वक्तव्या।] अंताइत्तिगविरइअमविरलचउलहुअमुवह अववाहं तं ॥ ६४ ॥ [अन्तादिनिगविरचितमविरलचतुर्लघुकं पश्यत अपवाहं तत् ॥ ६४ ॥] अववाहं सुद्धसहावस्स [अपवाहं शुद्धस्वभावस्य] । फुल्लेलावणपसरिअपरिमलपरिपिहिअसअलभुअणाभोओ माअद्धग्गअसुमणसकुवलअवणकमलपसरिअरआमोदो(ओ)। अच्चंतं पिअपरहुअमहुअरमहरअररइअरवसंगीओ अव्वो कस्स व ण हरइ मणहर मलअगिरिसुरहिसिहरुद्देसो ॥६४.१॥ [फुल्लैलावनप्रसृतपरिमलपरिपिहितसकलभुवनाभोगः । xxx द्तसुमनःकुवलयवनकमलप्रसृतरजआमोदः । अत्यन्तं प्रियपरभृतमधुकरमधुरतररचितरवसंगीतः अम्वो कस्येव न हरति मनोहरः मलयगिरिसुरभिशिखरोद्देशः ॥ ६४.१॥] गेभा लासा पो मज्झज्जू परगुरुचतगणणिहणं भुअंगविअंभिअं॥६५॥ [गाः इभाः लाः आशाः पञ्चमात्रो मध्यर्जुः परगुरुचतुर्मात्रत्रिमात्रनिधनं भुजंगविजृम्भितम् ॥ ६५ ॥] भुअंगविज(भिअं तस्सेअ [भुजंगविजृम्भितं तस्यैव]। कामुक्कोआ आआ वाआ मलअगिरिसुरहिदुमदिण्णगंधमणोहरा संदच्छाआ जाआ चूआ कलअलिअबहलकलकोइलालवणुब्भडा। पोम्मावासा हंसुग्गीआ परिमलिअभसलपरिउंबिआ कमलाअरा एसोपत्तो माराअंतो विरहिअणहिअअपरिसोसओ महुमासओ॥६५.१॥ [कामोत्कोपा आगता वाताः मलयगिरिसुरभिद्रुमदत्तगन्धमनोहराः सान्द्रच्छाया जाताश्ताः कलकलितबहलकलकोकिलालपनोद्भटाः । पद्मावासा हंसोद्गीताः परिमृदितभ्रमरपरिचुम्बिताः कमलाकराः एष प्राप्तो मारायमानः विरहिजनहृदयपरिशोषको मधुमासः ॥ ६५.१ ॥] उक्कई समत्ता ॥ २६॥ [उत्कृतिः समाप्ता।] एत्थलहुअहिअलहुणो चत्तारि पिपीडिकाइ णव करहे। होति चउद्दह पणवे मालावित्ते तओ पंच ॥ ६६ ॥ १ गुरवोष्टौ लघवो दश प: मध्यलघुः. २ भुजंगविजृम्भितमेव चतुर्दशलघुभिः पिपीडिका । अस्यां नवलधुवृद्धौ करभः । भुजंगे चतुर्दशलघुवृद्धौ पणवः । पणवे पञ्चलघुवृद्धौ मालावृत्तमिति ।
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy