________________
स्वयंभूच्छन्दः।
[उक्तादिविधिः कुरंगिअं बम्हअत्तस्स [कुरङ्गिकं ब्रह्मदत्तस्य] ।
संगामारंभे सुहडबहुले सुराण वि दारुणे
विच्छिण्णं सीसं अरिहअरिणा किणा विअ रोइणा । सीसँक्ककंतं भमह गअणे अधोवरि संठिअं
मिप्पिंडावत्थं गअमिव खणं कुलालपभामिअं ॥ ४०.१॥ [संग्रामारम्भे सुभटबहुले सुराणामपि दारुणे
विच्छिन्नं शीर्ष x x केनापि राज्ञा । शिरस्त्राणाक्रान्तं भ्रमति गगने अधउपरि संस्थितं
मृत्पिण्डावस्थां गतमिव क्षणं कुलालप्रभ्रामितम् ॥ ४०.१ ॥]
जइ हरिणिमुहे एक्को अण्णो लहू ललिअं इमं ॥४१॥
[यदि हरिणीमुखे एकोऽन्यो लघुर्ललितमिदम् ॥४१॥] ललिअं वेरणाअस्स [ललितं वैरनागस्य]।
पहअसलिलए धारासारे णहंगणखग्गए
पसरिमणिविले वासारत्ते घणेहिं कलंकिए। सरमदिणसिरीलोहारीए सअस्थिअधोइए
उअ रविपडिमासाणछित्ते फुरंति किरच्चिणी ॥ ४१.१॥ [प्रहतसलिले धारासारे नभोऽङ्गनखड्गके
प्रसृतनिबिडे वर्षारात्रे घनैः कलङ्किते। . शरद्दिनश्रीलोहकारिण्या x ४ धौते पश्य रविप्रतिमाशाणस्पृष्टे स्फुरन्ति किला/षि ॥ ४१.१॥]
जइ हरिणिआमज्झिल्लो छंसो इमो हरिणीपअं॥४२॥
[यदि हरिणीमध्यगतः षण्मात्रः एतद् हरिणीपदम् ॥ ४२ ॥] हरिणीपअं तस्सेअ [हरिणीपदं तस्यैव]।
तणुइतणुई दूरं जाआ कीस एस सहावओ
सुमुहि मलिणा दीणाआरा किं सआ घरकम्मों। भरसि अहवा अम्हाणं किं मुक्कमण्णु णिरुत्तरा।
णवर पइणा आलिंगेउं गेहिणी परिउंबिआ ॥ ४२.१ ॥ [तनुकतन्वी दूरं जाता कस्मात्; एष स्वभावः
सुमुखि मलिना दीनाकारा किं; सदा गृहकर्म । स्मरस्यथवास्माकं किं; मुक्तमन्युनिरुत्तरा ___ केवलं पत्या आलिङ्ग्य गृहिणी परिचुम्बिता ॥ ४२.१॥]
१ भिडिअसुहडे इति द्विः.२ चक्रेण. ३ राशा. ४ शिरस्त्राणाक्रान्तम्. ५ मृत्. ६ लोहकारिण्या. ७ स्पृष्टे. ८ अचींषि.