SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। [उक्तादिविधिः कुरंगिअं बम्हअत्तस्स [कुरङ्गिकं ब्रह्मदत्तस्य] । संगामारंभे सुहडबहुले सुराण वि दारुणे विच्छिण्णं सीसं अरिहअरिणा किणा विअ रोइणा । सीसँक्ककंतं भमह गअणे अधोवरि संठिअं मिप्पिंडावत्थं गअमिव खणं कुलालपभामिअं ॥ ४०.१॥ [संग्रामारम्भे सुभटबहुले सुराणामपि दारुणे विच्छिन्नं शीर्ष x x केनापि राज्ञा । शिरस्त्राणाक्रान्तं भ्रमति गगने अधउपरि संस्थितं मृत्पिण्डावस्थां गतमिव क्षणं कुलालप्रभ्रामितम् ॥ ४०.१ ॥] जइ हरिणिमुहे एक्को अण्णो लहू ललिअं इमं ॥४१॥ [यदि हरिणीमुखे एकोऽन्यो लघुर्ललितमिदम् ॥४१॥] ललिअं वेरणाअस्स [ललितं वैरनागस्य]। पहअसलिलए धारासारे णहंगणखग्गए पसरिमणिविले वासारत्ते घणेहिं कलंकिए। सरमदिणसिरीलोहारीए सअस्थिअधोइए उअ रविपडिमासाणछित्ते फुरंति किरच्चिणी ॥ ४१.१॥ [प्रहतसलिले धारासारे नभोऽङ्गनखड्गके प्रसृतनिबिडे वर्षारात्रे घनैः कलङ्किते। . शरद्दिनश्रीलोहकारिण्या x ४ धौते पश्य रविप्रतिमाशाणस्पृष्टे स्फुरन्ति किला/षि ॥ ४१.१॥] जइ हरिणिआमज्झिल्लो छंसो इमो हरिणीपअं॥४२॥ [यदि हरिणीमध्यगतः षण्मात्रः एतद् हरिणीपदम् ॥ ४२ ॥] हरिणीपअं तस्सेअ [हरिणीपदं तस्यैव]। तणुइतणुई दूरं जाआ कीस एस सहावओ सुमुहि मलिणा दीणाआरा किं सआ घरकम्मों। भरसि अहवा अम्हाणं किं मुक्कमण्णु णिरुत्तरा। णवर पइणा आलिंगेउं गेहिणी परिउंबिआ ॥ ४२.१ ॥ [तनुकतन्वी दूरं जाता कस्मात्; एष स्वभावः सुमुखि मलिना दीनाकारा किं; सदा गृहकर्म । स्मरस्यथवास्माकं किं; मुक्तमन्युनिरुत्तरा ___ केवलं पत्या आलिङ्ग्य गृहिणी परिचुम्बिता ॥ ४२.१॥] १ भिडिअसुहडे इति द्विः.२ चक्रेण. ३ राशा. ४ शिरस्त्राणाक्रान्तम्. ५ मृत्. ६ लोहकारिण्या. ७ स्पृष्टे. ८ अचींषि.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy