SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ रा १.३५-४०] स्वयंभूच्छन्दः। दोण्णि लहू हुवंति जइ गअवरविलसिअए । छत्तगणंतअंमि भणइ तमिह भमरवरं ॥ ३८॥ [द्वौ लघू भवतो यदि गजवरविलसितके । षतिमात्रगणान्ते भण्यते तदिह भ्रमरपदम् ॥ ३८ ॥] भमरवअं सुकैइस्स [भ्रमरपदं शुद्धकवेः]। मेहकाहिसेअजलपसमिअरअणिअरा ___णच्चिरचच्चरीअरव हलिअकुमुअसरा। उग्गअचंदबिंबकरधवलिअसअलदिसा कस्स दिहिं ण देइ भण मणहरसरअणिसा ॥ ३८.१ ॥ [मेघकृताभिषेकजलप्रशमितरजोनिकरा नर्तितचञ्चरीकरवमुखरितकुमुदसराः। उद्गतचन्द्रबिम्बकरधवलितसकलदिशा - कस्य धृतिं न ददाति भण मनोहरशरन्निशा ॥ ३८.१ ॥] छो चत्तारि चउक्कला पणिहणा सव्वंतउरगा। अंतासेसविरामगा अ तमिणं सर्दूलललिअं ॥ ३९ ॥ [षण्मात्रश्चत्वारः चतुर्मात्राः पञ्चमात्रनिधनाः सर्व-अन्त-उदरगाः । अन्त-अशेष-विराम-गाश्च तदिदं शार्दूलललितम् ॥ ३९॥] सद्दलललिअं सुद्धसीलस्स [शार्दूलललितं शुद्धशीलस्य]। बाला बालमिअंकवंकभुमआ दीहच्छिजुअला ___ रत्तासोअणवल्लपल्लवपआ बिंबाहरदला। लोआणंदिररंदचंदमुहिआ मालूरथणिआ सव्वाणं चिअ संघडंति ण विणा पुण्णेहिं धणिआ ॥ ३९.१॥ [बाला बालमृगावक्रभुवो दीर्घाक्षियुगलाः रक्ताशोकनूतनपल्लवपदाः बिम्बाधरदलाः। लोकानन्ददवृत्तचन्द्रमुख्यो बिल्वस्तन्यः सर्वेषामेव संघटन्ते न विना पुण्यैहिण्यः ॥ ३९.१॥] सवासेसाईपरुरउरगा चआरगणा इमे । तस्सि मज्झते पगणगुरुणो भणंति कुरंगिअं॥४०॥ [सर्व-अशेष-आदि-पर-उदर-उदर-गाश्चतुर्मात्रगणा इमे । तस्मिन्मध्यान्तयोः पञ्चमात्रगुरू भणन्ति कुरङ्गिकम् ॥ ४० ॥] १णिउण. २ नूतनपल्लव.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy