________________
स्वयंभूच्छन्दः।
[उक्तादिविधिः चंदो वंको कलुसहिअओ रवी करचंडओ
पारावारो पअइजलही सिही अविणीअओ। सको सक्को विसमणअणो हरो संगओ हरी ____णाहो मझं उण णिरुवमो अणेअगुणालओ ॥ ३५.१॥ [चन्द्रो वक्रः कलुषहृदयो रविः करचण्डः
पारावरः प्रकृतिजडधीः शिखी अविनीतः। शक्रोऽवष्वष्कितो विषमनयनो हरः सगदो हरिः
___ नाथो मम पुनर्निरुपमोऽनेकगुणालयः ॥ ३५.१ ॥] अइअट्ठी समत्ता । १७ ॥ दिही वोत्तवा । अत्यष्टिः समाप्ता । १७ ।। धृतिर्वक्तव्या।]
मंदकंता छलहुअजठरा जत्थ सा चित्तलेहा ॥ ३६ ॥
[मन्दाक्रान्ता षट्-लघुक-जठरा यत्र सा चित्रलेखा ॥ ३६ ॥] चित्तलेहा सुद्धसहावस्स [चित्रलेखा शुद्धस्वभावस्य]।
थोआअंबा अहिअतणुइआ बीअचंदस्स लेहा
लग्गा गिद्धे सरअघणथणे वंकका विहाइ। रेण्णं सेच्छं गणतंलिसए दिव्वसंझावहूए
वच्चंतेणाहिमअरवइणा णक्खखतिव्व दिण्णा ॥३६.१॥ [स्तोकाताम्रा अधिकतनुका द्वितीयाचन्द्रस्य लेखा
लग्ना स्निग्धे शरद्-धन-स्तने वक्रवका विभाति । रत्वा स्वेच्छं गगनतल्पे दिव्यसन्ध्यावध्वा
व्रजता अहिमकरपतिना नखक्षतमिव दत्तम् ॥ ३६.१ ॥] छलहुछगुरुआ दोप्पा जिस्सा पुन्वला चंदमाला ॥ ३७॥
[षल्लघुषड्गुरुकाः द्वौ पञ्चमात्रौ पूर्वलौ यस्याः चन्द्रमाला ॥ ३७॥] चंदसाला हरअत्तस्स [चन्द्रमाला हरदत्तस्य] ।
उअ भमलउलं चत्तुजाणं वच्चमाणं कहिंपि
किर कमलमिणं बालापाए भोलिमाए णिलीणं । कलमुहलरवं तं से लोउ ऐक्कदव्वाहिलासं
णिवेसह णिलए मा हो अम्हं णेउरं कृजिअं ३ ॥ ३७.१ ॥ [पश्य भ्रमरकुलं त्यक्त्वोद्यानं व्रजत् कुत्रापि
किल कमलमिदं इति बालापादे भ्रान्त्या निलीनम् । कलमुखरवं तमस्य श्रुत्वा एकद्रव्याभिलाषं
निवसत निलये मा हो अस्माकं नूपुरं कूजितमिव ॥ ३७.१ ॥] सहस्रयोनित्वात् . २ सगद:. ३ द्वितीयाचन्द्रस्य. ४ स्निग्धे. ५ रमित्वा स्वेच्छम्. ६ तल्पे. ७ त्यक्त्वोद्यानं. ८ इति. ९भ्रान्त्या. १० श्रुत्वा. ११ एकद्रव्याभिलाषम् . १२ निवसत निलये अस्माकमिति नूपुरेण कृजितमिव.