SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ १.३०-३५] स्वयंभूच्छन्दः। उव(र)लपगणा दो छेइल्ला तं चेअ सा रोहिणी ॥ ३३ ॥ [उदरलौ पञ्चमात्रौ द्वावन्त्यौ तदेव सा रोहिणी ॥ ३३ ॥] रोहिणी उब्भडस्स [रोहिणी उद्भटस्य] । फैडहिगहणं दूरे छत्तं रण्णं करंजाउलं सरअदिअहो पिक्का साली वाईजलं सीअलं । वसइ स पिओ तस्सि एक्को अत्तावि तत्तो सअं उअह विंगआ भत्तं घेत्तुं सूए पलोट्टं घअं ॥ ३३.१ ॥ [कार्पासगहनं दूरे क्षेत्रं, अरण्यं करजाकुलं शरद्दिवसः, पक्वा शालिः वापीजलं शीतलम् । वसति स प्रियस्तस्मिन्नेकः पितृष्वसापि ततः स्वयं पश्य विगता भक्तं गृहीत्वा सूपे प्रवृत्तं घृतम् ।। ३३.१ ॥] हरिणिचरणे पंसो छंसो तिअद्धचआरआ। सअललगुरू सवोरंभंतरालगुरूगुरू ॥ ३४ ॥ [हरिणिचरणे पञ्चमात्रः षण्मात्रः सार्धत्रयचतुर्मात्राः । सकल-ल-गुरू सर्वोदराभ्यन्तरालगुरुगुरवः ॥ ३४ ॥ ] हरिणी चंदणस्स [हरिणी चन्दनस्य] । मलअपवणो चंदालोओ वसंतसमागमो __ परहुअरवो वीणुग्गारो रसो जरढच्छुणो । ण तह मिलिआ एदे सव्वे जणंति महं दिहिं सुरअसमए ओल्लालावो जहा सहि वल्लहो ॥३४.१॥ [मलयपवनश्चन्द्रालोको वसन्तसमागमः परभृतरवो वीणोद्गारो रसो जरठेक्षोः । न तथा मिलिता एते सर्वे जनयन्ति मे धृतिं सुरतसमये आर्द्रालापो यथा सखि वल्लभः ॥ ३४.१ ॥] भावकंता विसमजगणा पआरगणुत्तरा। वंकावंकोअहिपरिमिआ उराइगुरूरला ॥३५॥ [भावाक्रान्ता विषमजगणा पञ्चमात्रगणोत्तरा । वक्रावक्राः उदधिपरिमिताः उदर-आदिगुरु-उदरलाः ॥३५॥] भावकंता णिउणस्स [भावाक्रान्ता निपुणस्य] । १ कर्पासे फडही देशी. २ विगता भक्तं गृहीत्वा सूपे प्रवृत्तं घृतम्. ३ जरठेक्षोः. ४ मध्यादिगुरुमध्यला:. This notè really belongs to the last word in the line; it is wrongly put on the ist in the ms.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy