________________
स्वयंभूच्छन्दः।
[उक्तादिविधिः वंसअलं ललहसहावस्स [वंशतलं लटभस्वभावस्य] ।
दाहिणमारुएण परिहट्टसुरहितरुणा
माहवमासअम्मि हसिअव्व सअलतरुणा। तुम्ह महं च एत्थ पणिअं णिसुणउ मलओ
घेप्पइ अण्ह(म्ह) कस्स सुहओच्चिअ परिमलओ ॥ ३०.१॥ [दक्षिणमारुतेन परिघट्टितसुरभितरुणा
माधवमासे हसिता इव सकलतरुणाः । युष्माकं मम चात्र पणितं निशृणोतु मलयः गृह्यते आवयोः कस्य सुभग एव परिमलः ॥ ३०.१ ॥]
कोवि अ वंसवत्तललिअंत्ति पभणइ इमं ॥३१॥
[कोपि च वंशपत्रललितमिति प्रभणति इदम् ॥ ३१ ॥] वंसवत्तं सुद्धसीलस्स [वंशपत्रं शुद्धशीलस्य] ।
भूरितलाअवारि विमलं कुवलअपउरं
पोम्मपलाव(स)संतिरुहरं विअगणमणिअं। णेच्छइ चाअओ कअदिही सुरवइविहिअं
चुंबइ वंसवत्तवडिअं जललवमवि सो ॥३१.१॥ [भूरि तडागवारि विमलं कुवलयप्रचुरं
पद्मपलाशशान्तिरुचिरं द्विजगणमान्यम् । नेच्छति चातकः कृतधृतिः सुरपतिविहितं
चुम्बति वंशपत्रपतितं जललवमपि सः॥ ३१.१॥]
पगुणपगणा दोछा वंका पुज्वला पा अ पोम्मं ॥ ३२ ॥
[प्रगुणपञ्चमात्रौ द्वौ षण्मात्रौ वक्रौ; पूर्वलौ पञ्चमात्रौ च पन्नम् ॥ ३२ ॥] पोम्मं अंगारगणस्स [प- अङ्गारगणस्य]।
विसमसुरए केसामोडो घोलिरो मंदमंद
सहइ समकं उत्थंघेणं थोरहारेण रम्मो। उअह तरुणा मा हो कोसं बालिआए णिअंबं
कसणधवलो मज्झे दिण्णो वम्महेणं पडोव्व ॥ ३२.१॥ [विषमसुरते केशबन्धो घूर्णनशीलः मदमन्दं
शोभते समं उत्तब्धेन स्थविरहारेण रम्यः । पश्यत तरुणाः मा भोः कोशं बालिकायाः नितम्बं कृष्णधवलो मध्ये दत्तो मन्मथेन पट इव ॥ ३२.१ ॥]
१ आवयोमध्ये कस्य परिमलो गृह्यत इत्येव पणितम्. २ चातकः. ३ केशबन्ध:.