SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः। [उक्तादिविधिः वंसअलं ललहसहावस्स [वंशतलं लटभस्वभावस्य] । दाहिणमारुएण परिहट्टसुरहितरुणा माहवमासअम्मि हसिअव्व सअलतरुणा। तुम्ह महं च एत्थ पणिअं णिसुणउ मलओ घेप्पइ अण्ह(म्ह) कस्स सुहओच्चिअ परिमलओ ॥ ३०.१॥ [दक्षिणमारुतेन परिघट्टितसुरभितरुणा माधवमासे हसिता इव सकलतरुणाः । युष्माकं मम चात्र पणितं निशृणोतु मलयः गृह्यते आवयोः कस्य सुभग एव परिमलः ॥ ३०.१ ॥] कोवि अ वंसवत्तललिअंत्ति पभणइ इमं ॥३१॥ [कोपि च वंशपत्रललितमिति प्रभणति इदम् ॥ ३१ ॥] वंसवत्तं सुद्धसीलस्स [वंशपत्रं शुद्धशीलस्य] । भूरितलाअवारि विमलं कुवलअपउरं पोम्मपलाव(स)संतिरुहरं विअगणमणिअं। णेच्छइ चाअओ कअदिही सुरवइविहिअं चुंबइ वंसवत्तवडिअं जललवमवि सो ॥३१.१॥ [भूरि तडागवारि विमलं कुवलयप्रचुरं पद्मपलाशशान्तिरुचिरं द्विजगणमान्यम् । नेच्छति चातकः कृतधृतिः सुरपतिविहितं चुम्बति वंशपत्रपतितं जललवमपि सः॥ ३१.१॥] पगुणपगणा दोछा वंका पुज्वला पा अ पोम्मं ॥ ३२ ॥ [प्रगुणपञ्चमात्रौ द्वौ षण्मात्रौ वक्रौ; पूर्वलौ पञ्चमात्रौ च पन्नम् ॥ ३२ ॥] पोम्मं अंगारगणस्स [प- अङ्गारगणस्य]। विसमसुरए केसामोडो घोलिरो मंदमंद सहइ समकं उत्थंघेणं थोरहारेण रम्मो। उअह तरुणा मा हो कोसं बालिआए णिअंबं कसणधवलो मज्झे दिण्णो वम्महेणं पडोव्व ॥ ३२.१॥ [विषमसुरते केशबन्धो घूर्णनशीलः मदमन्दं शोभते समं उत्तब्धेन स्थविरहारेण रम्यः । पश्यत तरुणाः मा भोः कोशं बालिकायाः नितम्बं कृष्णधवलो मध्ये दत्तो मन्मथेन पट इव ॥ ३२.१ ॥] १ आवयोमध्ये कस्य परिमलो गृह्यत इत्येव पणितम्. २ चातकः. ३ केशबन्ध:.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy