SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ १.२५-३०] स्वयंभूच्छन्दः। [वरं लब्धो बन्धः सकलगुणवति बुधगणे वरं दीर्घ कालं गिरिगहनमध्ये निवसितम् । वरं दुष्टेणाशीविषविषधरेणापि रतं न संजातं राज्यं पिशुनपरिवारेण सहितम् ।। २७.१ ॥] मदकंता तिमुहगुरुछा पुव्वलं पत्तअं च ॥२८॥ [मन्दाक्रान्ता त्रि-मुख-गुरू षण्मात्रौ पूर्वलं पञ्चमात्रत्रयं च ॥ २८ ॥]] मंदकंता सुद्धसीलस्स [मन्दाक्रान्ता शुद्धशीलस्य] । हारालग्गं भसलमुहलं हारिपुण्णाअदाम केसासत्तं सरसमउअं मालिअं मालईए । कण्णासत्तं णवदलजुआलंकिएक्कं कलंबं मेहालोए मरणहिअआ देइ दुप्पंथिअज्झा ॥२८.१॥ [हारालग्नं भ्रमरमुखरं हारिपुन्नागदाम केशासक्तं सरसमृदुकं माल्यं मालत्याः । कर्णासक्तं नवदलयुगालंकृतमेकं कदम्बं मेघालोके मरणहृदया ददाति दुष्पथिकार्या ॥ २८.१ ॥] दो च्छेइल्ला उरलपगणा जिस्सा इमा हारिणी ॥ २९॥ [द्वावन्त्यौ उदरलघुकौ पन्चमात्रौ यस्याः इयं हारिणी ॥ २९॥] हारिणी सुद्धराअस्स [हारिणी शुद्धरागस्य] । ठेरं चंदं तरुणतरणि दळूण पुवण्हए बुद्धं लद्धावसरमिव तं हासं गधे पंकअं । दोसंग्गाही असअलअलो खत्थो खई खामओ वंको मित्तोरि सँइ ठिओ जो तस्स कत्तो सिरी ॥२९.१॥ [स्थविरं चन्द्रं तरुणतरणिं दृष्ट्वा पूर्वाह्ने बुद्धं लब्धावसरमिव तद् हासं गतं पङ्कजम् । दोषग्राही असकलकलः खस्थः क्षयी क्षामकः वक्रो मित्रोपरि सदा स्थितो यस्तस्य कुतः श्रीः ।। २९.१॥] वंसअलंमि सव्वतिअला चउकलणिहणा अन्तमुहाइसवपरसवलहुअपरगा ॥३०॥ [वंशतले सर्वत्रिमात्राः चतुष्कलनिधनाः । अन्त-मुख-आदि-सर्व-पर-सर्व-लघुक-परगाः ॥ ३० ॥] १ रात्रिदोषौ. २ कला-शिल्पादिशानेपि. ३ आकाशाकुली. ४ रोगापचयौ. ५ अनृजुदुराशयौ. ६ आदित्यसुहृदौ. ७ सदा.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy