________________
१२
स्वयंभूच्छन्दः ।
विलुलिअचिउरमहेर अलकअवणमविरल पुलअभरिअथणजुअमवि । रइरससणिअमणिअमुहलिअमिह
हर सुरअमविरअमर सहि तुह ॥ २५.१ ॥
[ विलुलितचिकुरमधरतलकृतत्रणं अविरलपुलकभृतस्तनयुगमपि । रतिरसमन्दमणितमुखरितमिह
शोभते सुरतमविरतमयि सखि तव ॥ २५.१ । ]
अट्ठी समत्ता ॥ १६ ॥ अइअट्ठी वोक्तव्वा । [ अष्टिः समाप्ता ॥ १६ ॥ अत्यष्टिर्वक्तव्या । ]
उरंतउअरंतवक्कचगणा पता पुव्वला
हुवंति चलणेसु जीअ पुहवी इमा पाअए ॥ २६ ॥
[ उदर-अन्त-उदर- अन्त-वक्राः चतुर्मात्राः पञ्चमात्रत्रिमात्रौ पूर्व लौ । भवन्ति चरणेषु यस्याः पृथ्वी इयं प्राकृते ॥ २६ ॥ ]
पुहवी सुद्धसहावस्स [पृथ्वी शुद्धस्वभावस्य ] |
विउद्धकरपंकआ मुहमिअंक जोडु
अपला अलअघोलिरिंहिंदिरा । पओहररहंगिआ गहिरणाहिरुंदेंद्रहा
सरिव्व सरउब्भवा कमलगोरिआ सोहए ॥ २६-१ ॥
[विबुद्धकरपङ्कजा मुखमृगाङ्कज्योत्स्नोज्ज्वला
विनिद्रनयनोत्पला अलकघूर्णनशीलेन्दिन्दिरा । पयोधररथाङ्गिका गभीरनाभि विस्तीर्णद्रहा
सरिदिव शरदुद्भवा कमलगौरी शोभते ।। २६.१ ॥ ]
पछा दोप्पा चेसो मुहलतिगुरू सव्वपरला गआरंतो सेसो हुवइ चलणे सा सिहरिणी ॥ २७॥ [ पञ्चमात्रषणमात्रौ द्वौ पञ्चमात्रौ चतुर्मात्रांशो मुखल -त्रिगुरू सर्व-पर-लौ गुर्वन्तः शेषो भवति चरणे सा शिखरिणी ॥ २७ ॥ ]
सिहरिणी पंछमणाहस्स [ शिखरिणी पंछमनाथस्य ] |
[ उक्तादिविधिः
वरं लद्धो बंधो सअलगुणमंते बुहगणे
वरं दीहं कालं गिरिगहणमज्झे णिवसिअं । वरं दुट्टेणासीविसविसहरेणावि रमिअं
संजाअं रज्जं पिसुणपरिवारेण सहिअं ॥ २७-१॥
१ अधरतलकृतव्रण. २ शोभते. ३ अलका एव घूर्णनशीला भ्रमरा यस्याम् ४ महाहदा.