SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ १२ स्वयंभूच्छन्दः । विलुलिअचिउरमहेर अलकअवणमविरल पुलअभरिअथणजुअमवि । रइरससणिअमणिअमुहलिअमिह हर सुरअमविरअमर सहि तुह ॥ २५.१ ॥ [ विलुलितचिकुरमधरतलकृतत्रणं अविरलपुलकभृतस्तनयुगमपि । रतिरसमन्दमणितमुखरितमिह शोभते सुरतमविरतमयि सखि तव ॥ २५.१ । ] अट्ठी समत्ता ॥ १६ ॥ अइअट्ठी वोक्तव्वा । [ अष्टिः समाप्ता ॥ १६ ॥ अत्यष्टिर्वक्तव्या । ] उरंतउअरंतवक्कचगणा पता पुव्वला हुवंति चलणेसु जीअ पुहवी इमा पाअए ॥ २६ ॥ [ उदर-अन्त-उदर- अन्त-वक्राः चतुर्मात्राः पञ्चमात्रत्रिमात्रौ पूर्व लौ । भवन्ति चरणेषु यस्याः पृथ्वी इयं प्राकृते ॥ २६ ॥ ] पुहवी सुद्धसहावस्स [पृथ्वी शुद्धस्वभावस्य ] | विउद्धकरपंकआ मुहमिअंक जोडु अपला अलअघोलिरिंहिंदिरा । पओहररहंगिआ गहिरणाहिरुंदेंद्रहा सरिव्व सरउब्भवा कमलगोरिआ सोहए ॥ २६-१ ॥ [विबुद्धकरपङ्कजा मुखमृगाङ्कज्योत्स्नोज्ज्वला विनिद्रनयनोत्पला अलकघूर्णनशीलेन्दिन्दिरा । पयोधररथाङ्गिका गभीरनाभि विस्तीर्णद्रहा सरिदिव शरदुद्भवा कमलगौरी शोभते ।। २६.१ ॥ ] पछा दोप्पा चेसो मुहलतिगुरू सव्वपरला गआरंतो सेसो हुवइ चलणे सा सिहरिणी ॥ २७॥ [ पञ्चमात्रषणमात्रौ द्वौ पञ्चमात्रौ चतुर्मात्रांशो मुखल -त्रिगुरू सर्व-पर-लौ गुर्वन्तः शेषो भवति चरणे सा शिखरिणी ॥ २७ ॥ ] सिहरिणी पंछमणाहस्स [ शिखरिणी पंछमनाथस्य ] | [ उक्तादिविधिः वरं लद्धो बंधो सअलगुणमंते बुहगणे वरं दीहं कालं गिरिगहणमज्झे णिवसिअं । वरं दुट्टेणासीविसविसहरेणावि रमिअं संजाअं रज्जं पिसुणपरिवारेण सहिअं ॥ २७-१॥ १ अधरतलकृतव्रण. २ शोभते. ३ अलका एव घूर्णनशीला भ्रमरा यस्याम् ४ महाहदा.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy