SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ १.२१-२५] स्वयंभूच्छन्दः। [हा मधुमासबन्धो विकसितकमलसरः दत्तशशाङ्कमित्रसुरुचिरकरप्रसर । कुत्र गतोसि ग्रीष्म जलधररवमुखरं स्तम्बस्थविराश्रुभिः रोदितीव गगनतलम् ॥ २३.१ ॥] अहवा सुद्धसीलस्स [अथवा शुद्धशीलस्य । मंदरदिण्णघाअतलभिडिअसलिलअं. पोअडपोम्मराअमणिकिरणरुहिरअं । तक्खणदिट्ठसत्तठिअसिढिलफुरणअं दीसइ दोद्दलंविअ मअरहरहिअअं ॥२३.२ ॥ [मन्दरदत्तघाततलमिलितसलिलं प्रकटपद्मरागमणि किरणरुधिरम् । तत्क्षणदृष्टसत्त्वस्थितशिथिलस्फुरणं दृश्यते द्विखण्डमिव मकरगृहहृदयम् ॥ २३.२ ॥] दो छा दोप्पा सअलमुहगा पुन्वाइलगुरू । एक्कं गंतं मअणललिअं छंदम्मि पअए ॥२४॥ [द्वौ षण्मात्रौ द्वौ पञ्चमात्रौ सकल-मुख-गौ पूर्वादि-लगुरू । एकं गान्तं मदनललितं छन्दसि प्राकृते ॥ २४॥] मअणललिअं सुद्धसहावस्स [मदनललितं शुद्धस्वभावस्य] । दोलालोलं सणिअसणिअं माअंदगहणे अंदोलंतिं तरुणिविड णाहंकपडिअं । कामुच्छंगे रइमिव ठिअं दट्टण पहिओ मुच्छं पत्तो णिअअघरिणीकीडं सुमरिउं॥२४.१॥ [दोलालोलां शनैः शनैः माकन्दगहने दोलायमानां तरुणी xxx नाथाङ्कपतिताम् । कामोत्सङ्गे रतिमिव स्थितां दृष्ट्वा पथिकः मूर्छा प्राप्तो निजकगृहिणीक्रीडां स्मृत्वा ॥ २४.१ ॥] भणइ सअललहुअमचलदिहिमिह ॥२५॥ [भणति सकललघुमचलतिमिह ॥ २५॥] अचलदिही अंगारगणस्स [अचलधृतिः अङ्गारगणस्य] । १ भन्न. २ प्रकट. ३ द्विखण्डमिव.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy