________________
१.२१-२५]
स्वयंभूच्छन्दः। [हा मधुमासबन्धो विकसितकमलसरः
दत्तशशाङ्कमित्रसुरुचिरकरप्रसर । कुत्र गतोसि ग्रीष्म जलधररवमुखरं
स्तम्बस्थविराश्रुभिः रोदितीव गगनतलम् ॥ २३.१ ॥] अहवा सुद्धसीलस्स [अथवा शुद्धशीलस्य ।
मंदरदिण्णघाअतलभिडिअसलिलअं.
पोअडपोम्मराअमणिकिरणरुहिरअं । तक्खणदिट्ठसत्तठिअसिढिलफुरणअं
दीसइ दोद्दलंविअ मअरहरहिअअं ॥२३.२ ॥ [मन्दरदत्तघाततलमिलितसलिलं
प्रकटपद्मरागमणि किरणरुधिरम् । तत्क्षणदृष्टसत्त्वस्थितशिथिलस्फुरणं
दृश्यते द्विखण्डमिव मकरगृहहृदयम् ॥ २३.२ ॥]
दो छा दोप्पा सअलमुहगा पुन्वाइलगुरू । एक्कं गंतं मअणललिअं छंदम्मि पअए ॥२४॥ [द्वौ षण्मात्रौ द्वौ पञ्चमात्रौ सकल-मुख-गौ पूर्वादि-लगुरू ।
एकं गान्तं मदनललितं छन्दसि प्राकृते ॥ २४॥] मअणललिअं सुद्धसहावस्स [मदनललितं शुद्धस्वभावस्य] ।
दोलालोलं सणिअसणिअं माअंदगहणे
अंदोलंतिं तरुणिविड णाहंकपडिअं । कामुच्छंगे रइमिव ठिअं दट्टण पहिओ
मुच्छं पत्तो णिअअघरिणीकीडं सुमरिउं॥२४.१॥ [दोलालोलां शनैः शनैः माकन्दगहने
दोलायमानां तरुणी xxx नाथाङ्कपतिताम् । कामोत्सङ्गे रतिमिव स्थितां दृष्ट्वा पथिकः मूर्छा प्राप्तो निजकगृहिणीक्रीडां स्मृत्वा ॥ २४.१ ॥]
भणइ सअललहुअमचलदिहिमिह ॥२५॥
[भणति सकललघुमचलतिमिह ॥ २५॥] अचलदिही अंगारगणस्स [अचलधृतिः अङ्गारगणस्य] ।
१ भन्न. २ प्रकट. ३ द्विखण्डमिव.