________________
[उक्तादिविधिः
स्वयंभूच्छन्दः। अट्ठता लहुत्तरा जहिं स चित्तसोह एस ॥२१॥
[अष्टत्रिमात्रा लघूत्तरा यत्र स चित्रशोभ एषः ॥ २१ ॥] चित्तसोहो गुणहरस्स [चित्रशोभो गुणधरस्य] ।
दुण्णिवारवारणेदतिक्खखग्गछिण्णएहिँ
मुक्कहक्कणीसरंतबाणधारतिण्णएहिँ। वीरतुंडमुंडखंडटंकछिण्णदुग्गमेरि(हिं)
एरिसेवि आहवे स वीरओ विलासमेइ ॥ २१.१॥ [ तीक्ष्णखड्गच्छिन्नदुर्निवारवारणेन्द्रैः
मुक्ताहाननिःसरद्वाणधारातीर्णैः । वीरतुण्डमुण्डखण्डटङ्कच्छिन्नदुर्गमैः
ईदृशेप्याहवे स वीरो विलासमेति ॥ २१.१॥] सत्त ता लहुत्तरा गुरुद्दअंच चित्तमेअं॥२२॥
[सप्त त्रिमात्रा लघूत्तरा गुरुद्वयं च चित्रमेतत् ॥ २२ ॥] चित्तं तस्सेअ [चित्रं तस्यैव ।
सक्कचाववंकभावभूलआभअंकराइँ
गच्छमाणराअहंसदीहपंतिदंतुराई। विप्फुरंतविज्जुलाललाविअग्गजीहआई
पंथिआण धाविआई पाउसब्भरक्खसाइँ ॥२२.१ ।। [शक्रचापवक्रभावभूलताभयंकराणि
गच्छद्राजहंसदीर्घपङ्क्तिदन्तुराणि । विस्फुरद्विद्युल्लोलायिताग्रजिह्वानि
पथिकेषु धावितानि प्रावृडभ्ररक्षांसि ॥ २२.१ ॥]
अन्तमुहाइसव्वसअलसअललहुणो छत्तगणा गुरुं च गअवरविलसिअअं ॥ २३ ॥ [अन्त-मुख-आदि-सर्व-सकल-सकल-लघवः ।
षट् त्रिमात्राः गुरुश्च गजवरविलसितम् ॥ २३॥] गअवरविलसिअअं णिउणस्स [गजवरविलसितं निपुणस्य ।
हा महुमासबंधु विअसिअकमलसर
दिण्णससंकमित्तसुरुइरकरपसर । कत्थ गओसि गिम्ह जलहररवमुहलं
थंबथिरंसुएहिँ रुअइव गअणअलं ॥ २३.१ ॥
१ अश्रुभिः.