SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ [उक्तादिविधिः स्वयंभूच्छन्दः। अट्ठता लहुत्तरा जहिं स चित्तसोह एस ॥२१॥ [अष्टत्रिमात्रा लघूत्तरा यत्र स चित्रशोभ एषः ॥ २१ ॥] चित्तसोहो गुणहरस्स [चित्रशोभो गुणधरस्य] । दुण्णिवारवारणेदतिक्खखग्गछिण्णएहिँ मुक्कहक्कणीसरंतबाणधारतिण्णएहिँ। वीरतुंडमुंडखंडटंकछिण्णदुग्गमेरि(हिं) एरिसेवि आहवे स वीरओ विलासमेइ ॥ २१.१॥ [ तीक्ष्णखड्गच्छिन्नदुर्निवारवारणेन्द्रैः मुक्ताहाननिःसरद्वाणधारातीर्णैः । वीरतुण्डमुण्डखण्डटङ्कच्छिन्नदुर्गमैः ईदृशेप्याहवे स वीरो विलासमेति ॥ २१.१॥] सत्त ता लहुत्तरा गुरुद्दअंच चित्तमेअं॥२२॥ [सप्त त्रिमात्रा लघूत्तरा गुरुद्वयं च चित्रमेतत् ॥ २२ ॥] चित्तं तस्सेअ [चित्रं तस्यैव । सक्कचाववंकभावभूलआभअंकराइँ गच्छमाणराअहंसदीहपंतिदंतुराई। विप्फुरंतविज्जुलाललाविअग्गजीहआई पंथिआण धाविआई पाउसब्भरक्खसाइँ ॥२२.१ ।। [शक्रचापवक्रभावभूलताभयंकराणि गच्छद्राजहंसदीर्घपङ्क्तिदन्तुराणि । विस्फुरद्विद्युल्लोलायिताग्रजिह्वानि पथिकेषु धावितानि प्रावृडभ्ररक्षांसि ॥ २२.१ ॥] अन्तमुहाइसव्वसअलसअललहुणो छत्तगणा गुरुं च गअवरविलसिअअं ॥ २३ ॥ [अन्त-मुख-आदि-सर्व-सकल-सकल-लघवः । षट् त्रिमात्राः गुरुश्च गजवरविलसितम् ॥ २३॥] गअवरविलसिअअं णिउणस्स [गजवरविलसितं निपुणस्य । हा महुमासबंधु विअसिअकमलसर दिण्णससंकमित्तसुरुइरकरपसर । कत्थ गओसि गिम्ह जलहररवमुहलं थंबथिरंसुएहिँ रुअइव गअणअलं ॥ २३.१ ॥ १ अश्रुभिः.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy