________________
१-१६-२०]
स्वयंभूच्छन्दः ।
घणरसणमुहलचल रेमणअलं समपहरमिलिअकलमणिअरवं । समसलिलणिवहविअलिअतिलअं उअ हरइ तरुणवरविसमरअं ॥ १८.१ ॥ [ घनरसना मुखरचलनितम्बतलं
××××× मिलितकलमणितरवम् । श्रमसलिलनिवहविगलित तिलकं
पश्य हरति तरुणीवर विषमरतम् ॥ १८.१ ॥ ]
विज्जूमालाहिंतो दोप्पा लोअरा गं च चित्ता ॥ १९॥ [ विद्युन्मालातः द्वौ पञ्चमात्रौ लोदरौ गश्च चित्रा ॥ १९ ॥ ] चित्ता तस्सेअ [चित्रा तस्यैव ] ।
जे दिट्ठा हा विज्जुपुंजो सचावो धारासारत्थोरंत्थं बत्थिप्पिरं अंतरिक्खं । रणे रणे मोरा सहाअंति हा हंत एहि अत्ता पत्ते वासारत्ते पंथिआ मा मरंतु ॥ १९.१ ॥ [ नष्टो ज्येष्ठो दृष्टा मेघा विद्युत्पुञ्जः सचापो
धारासारस्थविरस्तम्बसंगलद् अन्तरिक्षम् । अरण्येऽरण्ये मयूराः शब्दायन्ते हा हन्तेदानीं
अम्ब प्राप्ते वर्षारात्रे पान्था मा म्रियन्ताम् ॥ १९.१ ॥ ] अइसक्करी समत्ता ॥ १५ ॥ अट्ठी वोक्तव्त्रा । [ अतिशक्वरी समाप्ता ॥ १५ ॥ अष्टिः वक्तव्या ॥ ]
लहूगुरू णिरंतरा जहिं स पंचचामरो ॥ २० ॥ [ लघवो गुरवो निरन्तरा यत्र स पञ्चचामरः ॥ २० ॥ ]
चामरो हरदासस्स [चामरो हरदासस्य ] ।
घणोहवारिथोरथंबर्तितणितगंधआ
समुग्गमंत मंद मंदकंदलंकुरिल्लआ । सिलिंध गंधलुद्धमुद्धछप्प अंधआरिआ
ts दुःख आइँ पंथिआण रणभूमिआ ॥ २०.१ ॥ [घनौघवारिस्थविरस्तम्बातिमितनिर्यगन्धा
समुद्गच्छन्मन्दमन्दकन्दलाङ्कुरिता । शिलीन्ध्र गन्धलुब्धमुग्धषट्पदान्धकारिता जयति दुःखानि पथिकानामरण्यभूमिः || २००१ ॥ ]
१ नितम्बम् २ स्थूलस्तम्बव्याप्तम्.