SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ १-१६-२०] स्वयंभूच्छन्दः । घणरसणमुहलचल रेमणअलं समपहरमिलिअकलमणिअरवं । समसलिलणिवहविअलिअतिलअं उअ हरइ तरुणवरविसमरअं ॥ १८.१ ॥ [ घनरसना मुखरचलनितम्बतलं ××××× मिलितकलमणितरवम् । श्रमसलिलनिवहविगलित तिलकं पश्य हरति तरुणीवर विषमरतम् ॥ १८.१ ॥ ] विज्जूमालाहिंतो दोप्पा लोअरा गं च चित्ता ॥ १९॥ [ विद्युन्मालातः द्वौ पञ्चमात्रौ लोदरौ गश्च चित्रा ॥ १९ ॥ ] चित्ता तस्सेअ [चित्रा तस्यैव ] । जे दिट्ठा हा विज्जुपुंजो सचावो धारासारत्थोरंत्थं बत्थिप्पिरं अंतरिक्खं । रणे रणे मोरा सहाअंति हा हंत एहि अत्ता पत्ते वासारत्ते पंथिआ मा मरंतु ॥ १९.१ ॥ [ नष्टो ज्येष्ठो दृष्टा मेघा विद्युत्पुञ्जः सचापो धारासारस्थविरस्तम्बसंगलद् अन्तरिक्षम् । अरण्येऽरण्ये मयूराः शब्दायन्ते हा हन्तेदानीं अम्ब प्राप्ते वर्षारात्रे पान्था मा म्रियन्ताम् ॥ १९.१ ॥ ] अइसक्करी समत्ता ॥ १५ ॥ अट्ठी वोक्तव्त्रा । [ अतिशक्वरी समाप्ता ॥ १५ ॥ अष्टिः वक्तव्या ॥ ] लहूगुरू णिरंतरा जहिं स पंचचामरो ॥ २० ॥ [ लघवो गुरवो निरन्तरा यत्र स पञ्चचामरः ॥ २० ॥ ] चामरो हरदासस्स [चामरो हरदासस्य ] । घणोहवारिथोरथंबर्तितणितगंधआ समुग्गमंत मंद मंदकंदलंकुरिल्लआ । सिलिंध गंधलुद्धमुद्धछप्प अंधआरिआ ts दुःख आइँ पंथिआण रणभूमिआ ॥ २०.१ ॥ [घनौघवारिस्थविरस्तम्बातिमितनिर्यगन्धा समुद्गच्छन्मन्दमन्दकन्दलाङ्कुरिता । शिलीन्ध्र गन्धलुब्धमुग्धषट्पदान्धकारिता जयति दुःखानि पथिकानामरण्यभूमिः || २००१ ॥ ] १ नितम्बम् २ स्थूलस्तम्बव्याप्तम्.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy