SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ [उक्तादिविधिः स्वयंभूच्छन्दः। [अभिनवशशिलेखा संध्यातपाताम्रिता शोभते कृष्णमेघे विद्युत्प्रभाभासुरे । पश्य प्रसृतजिह्वे कालस्य काले मुखे जगत्कवलनविलुब्धा दंष्ट्रेव रक्ताद्रा ॥ १५.१ ॥] सत्त ता लहुत्तरा गुरुं च जत्थ तोलअं॥१६॥ [सप्त त्रिमात्राः लघूत्तराः गुरुश्च यत्र तोटकम् ॥ १६ ॥] तोलअं णागहस्स [तोटकं नागहस्य] । एत्थअंतरंमि वेअमुक्कबाणजालअं. वारिऊरपूरिउण्णमंतमेहकालअं। जुज्झमझतक्खणुग्गउग्गरोसपुण्णअं धाइअं पवंगमाण रक्खसेंदसेण्णअं ॥ १६.१॥ [अत्रान्तरे वेगमुक्तबाणजालकं वारिपूरपूरितोन्नमन्मेघकालकम् । युद्धमध्यतत्क्षणोद्गतोग्ररोषपूर्ण धावितं प्लवंगमेषु राक्षसेन्द्रसैन्यम् ॥ १६.१ ॥] दसचउलहु पर गुरु अ ससिअला ॥ १७ ॥ [चतुर्दशलघवः परतो गुरुश्च शशिकला ॥ १७ ॥] ससिअला सुद्धसहावस्स [शशिकला शुद्धस्वभावस्य] । फुडिअकमलकुवलअसरणिअरा परिमलमिलिअभमिअभमरउला। ससहरकिरणधवलधरणिअला कमिह ण हरइ सरअदिणकमला ॥ १७.१॥ [स्फुटितकमलकुवलयसरोनिकरा परिमलमिलितभ्रान्तभ्रमरकुला। शशधरकिरणधवलधरणितला कमिह न हरति शरद्दिनकमला ॥ १७.१॥] वसुसिरि कअजइ मणिगुणणिअरो ॥१८॥ [वसुशिरसि कृतयतिः मणिगुणनिकरः ॥ १८ ॥] मणिगुणणिअरो सुद्धसीलस्स [मणिगुणनिकरः शुद्धशीलस्य] । १ सहावस्स corrected to सीलस्स.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy