________________
[उक्तादिविधिः
स्वयंभूच्छन्दः। [अभिनवशशिलेखा संध्यातपाताम्रिता
शोभते कृष्णमेघे विद्युत्प्रभाभासुरे । पश्य प्रसृतजिह्वे कालस्य काले मुखे
जगत्कवलनविलुब्धा दंष्ट्रेव रक्ताद्रा ॥ १५.१ ॥] सत्त ता लहुत्तरा गुरुं च जत्थ तोलअं॥१६॥
[सप्त त्रिमात्राः लघूत्तराः गुरुश्च यत्र तोटकम् ॥ १६ ॥] तोलअं णागहस्स [तोटकं नागहस्य] ।
एत्थअंतरंमि वेअमुक्कबाणजालअं.
वारिऊरपूरिउण्णमंतमेहकालअं। जुज्झमझतक्खणुग्गउग्गरोसपुण्णअं
धाइअं पवंगमाण रक्खसेंदसेण्णअं ॥ १६.१॥ [अत्रान्तरे वेगमुक्तबाणजालकं
वारिपूरपूरितोन्नमन्मेघकालकम् । युद्धमध्यतत्क्षणोद्गतोग्ररोषपूर्ण
धावितं प्लवंगमेषु राक्षसेन्द्रसैन्यम् ॥ १६.१ ॥] दसचउलहु पर गुरु अ ससिअला ॥ १७ ॥
[चतुर्दशलघवः परतो गुरुश्च शशिकला ॥ १७ ॥] ससिअला सुद्धसहावस्स [शशिकला शुद्धस्वभावस्य] ।
फुडिअकमलकुवलअसरणिअरा
परिमलमिलिअभमिअभमरउला। ससहरकिरणधवलधरणिअला
कमिह ण हरइ सरअदिणकमला ॥ १७.१॥ [स्फुटितकमलकुवलयसरोनिकरा
परिमलमिलितभ्रान्तभ्रमरकुला। शशधरकिरणधवलधरणितला
कमिह न हरति शरद्दिनकमला ॥ १७.१॥] वसुसिरि कअजइ मणिगुणणिअरो ॥१८॥
[वसुशिरसि कृतयतिः मणिगुणनिकरः ॥ १८ ॥] मणिगुणणिअरो सुद्धसीलस्स [मणिगुणनिकरः शुद्धशीलस्य] । १ सहावस्स corrected to सीलस्स.