SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ १.११-१५] स्वयंभूच्छन्दः। धवलमिअ कवोलं चच्चिअं चंदणेणं कअमिव अवअंसं केअईपल्लवेणं । गअमिव सवणंतं दंततालंकमेकं उअ ससहरबिंबं वासवासावहूए ॥ १३.१ ॥ [धवलमिव कपोलं चर्चितं चन्दनेन कृतमिवावतंसं केतकीपल्लवेन । गतमिव श्रवणान्तं दन्तताटङ्कमेकं पश्य शशधरबिम्ब वासवाशावध्वाः ॥ १३.१ ॥] सअलमुहलपा दो दुचा उरगा गुरू । सुकइजणपलत्ता इमा उवमालिणी ॥ १४ ॥ [सक्कल-मुख-लौ पञ्चमात्रौ द्वौ, द्वौ चतुर्मात्रौ उदरगौ, गुरुः सुकविजनप्रलपिता इयं उपमालिनी ॥ १४ ॥1 उवमालिणी तस्सेव [उपमालिनी तस्यैव] । । सुहअ पसिअ माणं पुणो ण कुणंतिआ ___ तुह चलणपणामं गआवि ण रत्तिआ। ण लहइ तणुअंगी मणंपि सुहच्छिअं अणुण पिअ पासं पसण्णमुहच्छिअं ॥ १४.१ ॥ [सुभग प्रसीद मानं पुनर्न कुर्वन्ती तव चरणप्रणामं गतापि न रक्ता। न लभते तन्वङ्गी मनागपि सुखासिकां अनुनय प्रियां पार्श्व प्रसन्नमुखाक्षीम् ।। १४.१ ॥] जइ उण चउपसा सवाइसेसंतला गुरुणिहणमिणं तं चंदुज्जु भण्णए ॥ १५ ॥ [यदि पुनः चत्वारः पञ्चमात्रांशाः सर्व-आदि-शेष-अन्त-लाः गुरुनिधनमिदं तच्चन्द्रोद्योतं भण्यते ॥ १५॥] चंदुज्जुअं सुद्धसहावस्स [चन्द्रोद्योतं शुद्धस्वभावस्य । अहिणवससिलेहा संझाभवाअंबिआ सहइ कसणमेहे विज्जुप्पहाभासुरे । उअ पसरिअजीहे कालस्स काले मुहे अकवलविलुद्धा दाढव्व रत्तोल्आि ॥१५.१॥ १ जगत्.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy