________________
१.११-१५]
स्वयंभूच्छन्दः। धवलमिअ कवोलं चच्चिअं चंदणेणं
कअमिव अवअंसं केअईपल्लवेणं । गअमिव सवणंतं दंततालंकमेकं
उअ ससहरबिंबं वासवासावहूए ॥ १३.१ ॥ [धवलमिव कपोलं चर्चितं चन्दनेन
कृतमिवावतंसं केतकीपल्लवेन । गतमिव श्रवणान्तं दन्तताटङ्कमेकं
पश्य शशधरबिम्ब वासवाशावध्वाः ॥ १३.१ ॥]
सअलमुहलपा दो दुचा उरगा गुरू । सुकइजणपलत्ता इमा उवमालिणी ॥ १४ ॥ [सक्कल-मुख-लौ पञ्चमात्रौ द्वौ, द्वौ चतुर्मात्रौ उदरगौ, गुरुः
सुकविजनप्रलपिता इयं उपमालिनी ॥ १४ ॥1 उवमालिणी तस्सेव [उपमालिनी तस्यैव] । ।
सुहअ पसिअ माणं पुणो ण कुणंतिआ ___ तुह चलणपणामं गआवि ण रत्तिआ। ण लहइ तणुअंगी मणंपि सुहच्छिअं
अणुण पिअ पासं पसण्णमुहच्छिअं ॥ १४.१ ॥ [सुभग प्रसीद मानं पुनर्न कुर्वन्ती
तव चरणप्रणामं गतापि न रक्ता। न लभते तन्वङ्गी मनागपि सुखासिकां
अनुनय प्रियां पार्श्व प्रसन्नमुखाक्षीम् ।। १४.१ ॥]
जइ उण चउपसा सवाइसेसंतला गुरुणिहणमिणं तं चंदुज्जु भण्णए ॥ १५ ॥ [यदि पुनः चत्वारः पञ्चमात्रांशाः सर्व-आदि-शेष-अन्त-लाः
गुरुनिधनमिदं तच्चन्द्रोद्योतं भण्यते ॥ १५॥] चंदुज्जुअं सुद्धसहावस्स [चन्द्रोद्योतं शुद्धस्वभावस्य ।
अहिणवससिलेहा संझाभवाअंबिआ
सहइ कसणमेहे विज्जुप्पहाभासुरे । उअ पसरिअजीहे कालस्स काले मुहे
अकवलविलुद्धा दाढव्व रत्तोल्आि ॥१५.१॥
१ जगत्.