________________
स्वयंभूच्छन्दः । दिप्पंचंतेहरण्णं ला पूरणे जोहिआ ॥ ११ ॥ [ दिक्पञ्चत्रयोदशानां लाः पूरणे ज्योत्स्निका ॥ ११ ॥ ]
जो कोहन्तस्स [ ज्योत्स्निका कोहन्तस्य ] |
आसासाहासुसोहं संझापहापल्लवं
तारापन्भारफुल्लं थोरक्कपिक्कं फलं । अलीपख धंता लिथोओज्झिअं एअं पेच्छाहि कंते आआसकप्पहुमं ॥ ११.१ ॥
[आशाशाखासुशोभं संध्या प्रभापल्लवं
ताराप्राग्भारपुष्पं स्थविरार्कपक्वफलम् ।
लीनैणाङ्कपक्षिणं ध्वान्तालिस्तोकोज्झितं
एतं प्रेक्षस्व कान्ते आकाशकल्पद्रुमम् ॥ ११.१ ॥ ]
गच्छो पा लोअवा (रा) दो चता परगा जआ ॥ १२ ॥ [गः षण्मात्रः पञ्चमात्रौ लोदरौ द्वौ चतुर्मात्रात्रिमात्रौ परगौ जया ॥ १२ ॥ ]
आ सुद्धसहावस्य [जया शुद्धस्वभावस्य ] |
राहार तारहारे थणे पडिबिंबिअं
कण्हं बालाइ दहुं बलोत्ति पलज्जिअं ।
उं रिट्ठारिणावि पि इअ मुद्धिआ गाढं घेतू कंठे उणो अ (उ) वगूहिआ ॥ १२.१ ॥
[ राधायास्तारहारे स्तने प्रतिबिम्बितं
कृष्णं बालया दृष्ट्वा बल इति प्रलज्जितम् ।
ज्ञात्वा रिष्टारिणापि प्रिया इति मुग्धिका
गाढं गृहीत्वा कण्ठे पुनरुपगूहिता ॥ १२१ ॥ ]
सक्करी समत्ता॥ १४॥ अइसक्करी वोत्तव्वा ॥ [शक्वरी समाप्ता ॥ १४ ॥ अतिशक्वरी वक्तव्या ॥ ]
लहुगुरुछजुआओ पुव्वला दोणि पंसा । जणमणहरपाआ मालिणी एरिसी सा ॥ १३॥
[ उक्तादिविधिः
[ लघुगुरुषण्मात्रयुगात्पूर्वलौ द्वौ पञ्चमात्रांशौ । जनमनोहरपादा मालिनी ईदृशी सा ॥ १३ ॥ ]
मालिणी अंगारगणस्स [ मालिनी अङ्गारगणस्य ] |
१ Read तेरहणं. २ ज्ञात्वा.