SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ स्वयंभूच्छन्दः । दिप्पंचंतेहरण्णं ला पूरणे जोहिआ ॥ ११ ॥ [ दिक्पञ्चत्रयोदशानां लाः पूरणे ज्योत्स्निका ॥ ११ ॥ ] जो कोहन्तस्स [ ज्योत्स्निका कोहन्तस्य ] | आसासाहासुसोहं संझापहापल्लवं तारापन्भारफुल्लं थोरक्कपिक्कं फलं । अलीपख धंता लिथोओज्झिअं एअं पेच्छाहि कंते आआसकप्पहुमं ॥ ११.१ ॥ [आशाशाखासुशोभं संध्या प्रभापल्लवं ताराप्राग्भारपुष्पं स्थविरार्कपक्वफलम् । लीनैणाङ्कपक्षिणं ध्वान्तालिस्तोकोज्झितं एतं प्रेक्षस्व कान्ते आकाशकल्पद्रुमम् ॥ ११.१ ॥ ] गच्छो पा लोअवा (रा) दो चता परगा जआ ॥ १२ ॥ [गः षण्मात्रः पञ्चमात्रौ लोदरौ द्वौ चतुर्मात्रात्रिमात्रौ परगौ जया ॥ १२ ॥ ] आ सुद्धसहावस्य [जया शुद्धस्वभावस्य ] | राहार तारहारे थणे पडिबिंबिअं कण्हं बालाइ दहुं बलोत्ति पलज्जिअं । उं रिट्ठारिणावि पि इअ मुद्धिआ गाढं घेतू कंठे उणो अ (उ) वगूहिआ ॥ १२.१ ॥ [ राधायास्तारहारे स्तने प्रतिबिम्बितं कृष्णं बालया दृष्ट्वा बल इति प्रलज्जितम् । ज्ञात्वा रिष्टारिणापि प्रिया इति मुग्धिका गाढं गृहीत्वा कण्ठे पुनरुपगूहिता ॥ १२१ ॥ ] सक्करी समत्ता॥ १४॥ अइसक्करी वोत्तव्वा ॥ [शक्वरी समाप्ता ॥ १४ ॥ अतिशक्वरी वक्तव्या ॥ ] लहुगुरुछजुआओ पुव्वला दोणि पंसा । जणमणहरपाआ मालिणी एरिसी सा ॥ १३॥ [ उक्तादिविधिः [ लघुगुरुषण्मात्रयुगात्पूर्वलौ द्वौ पञ्चमात्रांशौ । जनमनोहरपादा मालिनी ईदृशी सा ॥ १३ ॥ ] मालिणी अंगारगणस्स [ मालिनी अङ्गारगणस्य ] | १ Read तेरहणं. २ ज्ञात्वा.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy