________________
१.६-१०]
स्वयंभूच्छन्दः ।
करिमअरभुआ सुद्धसहावस्स [करिमकरभुजा शुद्धस्वभावस्य ] | रिउरुहिरजले माअंगगाहाउले अधअविर छत्तोह फेणुजले ।
रसिरकमले खग्गावलीमीणए
रमइ रणसरे हंसोव्व णाहो महं ॥ ८-९ ॥
[ रिपुरुधिरजले मातंगग्राहाकुले
हयध्वजविहगे छत्रौघफेनोज्ज्वले । नरशिरःकमले खड्गावली मीने
रमते रणसरसि हंस इव नाथो मम ॥ ८.९ ॥ ]
रविलहुपर गुरुजुअमुवचित्तं ॥ ९ ॥ [रविलघुपरगुरुयुगमुपचित्रम् ॥ ९ ॥ ]
उवचित्तं सुद्धसहावस्स [उपचित्रं शुद्धस्वभावस्य ] | अवडिअणइअडविअडकुडुंगं अलअणविडभडकडि झलिअंगं ।
सरहसरअरसवसपुसिओसं
जरणमिव रवसहसइमतोसं ॥ ९.१ ॥
X
[ x
X
X
x
X
लच्छी मऊरदेअस्स [लक्ष्मीः मयूरदेवस्य ] ।
X
X
लच्छी पंचग्गहेणा जेहि पूरंति ते ला ॥ १० ॥ [ लक्ष्मीः पञ्चग्रहेनाः यैः पूर्यन्ते ते लाः ॥ १० ॥ ]
x]
१ पञ्चनवद्वादशवर्णा लघवः अन्ये गुरवः २ Read केउ.
वित्थिण्णा आसरणे सूरदावग्गिडड्ढे
संझाजाला फुलिंगे तारआछारपुंजे । दुक्खं विझाअमाणे कालकीलामसिल्ले
पेच्छ दूधुम्मा अमाणं केत्तकोलित्तखंड ॥ १०१ ॥ [विस्तीर्णाकाशारण्ये सूर्यदावाग्निदग्धे
संध्याज्वाला स्फुलिङ्गे तारकाक्षारपुञ्जे ।
दुःखं विध्मापयमाने कालक्रीडामषीयुक्ते
प्रेक्षस्व धूमायमानं केतु-उल्मुक खण्डम् ॥ १०१ ॥ ]