SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ १.६-१०] स्वयंभूच्छन्दः । करिमअरभुआ सुद्धसहावस्स [करिमकरभुजा शुद्धस्वभावस्य ] | रिउरुहिरजले माअंगगाहाउले अधअविर छत्तोह फेणुजले । रसिरकमले खग्गावलीमीणए रमइ रणसरे हंसोव्व णाहो महं ॥ ८-९ ॥ [ रिपुरुधिरजले मातंगग्राहाकुले हयध्वजविहगे छत्रौघफेनोज्ज्वले । नरशिरःकमले खड्गावली मीने रमते रणसरसि हंस इव नाथो मम ॥ ८.९ ॥ ] रविलहुपर गुरुजुअमुवचित्तं ॥ ९ ॥ [रविलघुपरगुरुयुगमुपचित्रम् ॥ ९ ॥ ] उवचित्तं सुद्धसहावस्स [उपचित्रं शुद्धस्वभावस्य ] | अवडिअणइअडविअडकुडुंगं अलअणविडभडकडि झलिअंगं । सरहसरअरसवसपुसिओसं जरणमिव रवसहसइमतोसं ॥ ९.१ ॥ X [ x X X x X लच्छी मऊरदेअस्स [लक्ष्मीः मयूरदेवस्य ] । X X लच्छी पंचग्गहेणा जेहि पूरंति ते ला ॥ १० ॥ [ लक्ष्मीः पञ्चग्रहेनाः यैः पूर्यन्ते ते लाः ॥ १० ॥ ] x] १ पञ्चनवद्वादशवर्णा लघवः अन्ये गुरवः २ Read केउ. वित्थिण्णा आसरणे सूरदावग्गिडड्ढे संझाजाला फुलिंगे तारआछारपुंजे । दुक्खं विझाअमाणे कालकीलामसिल्ले पेच्छ दूधुम्मा अमाणं केत्तकोलित्तखंड ॥ १०१ ॥ [विस्तीर्णाकाशारण्ये सूर्यदावाग्निदग्धे संध्याज्वाला स्फुलिङ्गे तारकाक्षारपुञ्जे । दुःखं विध्मापयमाने कालक्रीडामषीयुक्ते प्रेक्षस्व धूमायमानं केतु-उल्मुक खण्डम् ॥ १०१ ॥ ]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy