________________
[उक्तादिविधिः
स्वयंभूच्छन्दः। [प्रसरति पुलकः स्वेदबिन्दवो गलन्ति
स्फुरत्यधरको जल्पनं याति हासम् । कम्पते मनो निश्चला तिष्ठति दृष्टि इति विविधरसा भवन्ति दृष्टे प्रिये ॥ ५.१ ॥]
सअलउव(र)लहू परुत्तरगावरा छपचतगणआ इमा अपराइआ ॥ ६ ॥ [सकल-उदरलघू पर-उत्तरगौ अवरौ
षट्-पञ्च-चतुः-त्रि-मात्रगणाः इयमपराजिता ॥ ६ ॥] अपराइआ तस्सेअ [अपराजिता तस्यैव ।
करमुहकमले भुआगलणालए
णअणकुवलए पओहरहंसए । अलअअलिउले णिअंबजलोहए
रमइ पिअअमो सरेव्व कलत्तए ॥ ६.१॥ [करमुखकमले भुजागलनालके
नयनकुवलये पयोधरहंसके। अलक-अलिकुले नितम्बजलौघे रमते प्रियतमः सरसीव कलत्रे ॥ ६.१ ॥]
परगुरु दुमुणी पहरणकलिआ ॥ ७ ॥
[परगुरवः द्विः मुनयः प्रहरणकलिका ॥ ७ ॥] पहरणकलिआ पंचमणाहस्स [प्रहरणकलिका पञ्चमनाथस्य ।
पिअ घणसमए परिहर गमणं
सुरसरिपुलिणं मिव रम रमणं । खणमवि विरहं ण सहइ हिअअं
पअणुतणअले जलमिव ठिअअं॥७.१॥ [प्रिय घनसमये परिहर गमनं
सुरसरित्पुलिनमिव रमस्व रमणम् । क्षणमपि विरहं न सहते हृदयं प्रतनुतृणतले जलमिव स्थितम् ॥ ७.१ ॥]
लहुगुरुछजुअं तत्तो पता पुत्वला करिमअरभुआ छंदे पलत्ता इमा ॥ ८ ॥ [ लहुगुरुषण्मात्रयुगं ततः पञ्चमात्रत्रिमात्रौ पूर्वलो करिमकरभुजा छन्दसि प्रोक्ता इयम् ॥ ८॥