SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ [उक्तादिविधिः स्वयंभूच्छन्दः। [प्रसरति पुलकः स्वेदबिन्दवो गलन्ति स्फुरत्यधरको जल्पनं याति हासम् । कम्पते मनो निश्चला तिष्ठति दृष्टि इति विविधरसा भवन्ति दृष्टे प्रिये ॥ ५.१ ॥] सअलउव(र)लहू परुत्तरगावरा छपचतगणआ इमा अपराइआ ॥ ६ ॥ [सकल-उदरलघू पर-उत्तरगौ अवरौ षट्-पञ्च-चतुः-त्रि-मात्रगणाः इयमपराजिता ॥ ६ ॥] अपराइआ तस्सेअ [अपराजिता तस्यैव । करमुहकमले भुआगलणालए णअणकुवलए पओहरहंसए । अलअअलिउले णिअंबजलोहए रमइ पिअअमो सरेव्व कलत्तए ॥ ६.१॥ [करमुखकमले भुजागलनालके नयनकुवलये पयोधरहंसके। अलक-अलिकुले नितम्बजलौघे रमते प्रियतमः सरसीव कलत्रे ॥ ६.१ ॥] परगुरु दुमुणी पहरणकलिआ ॥ ७ ॥ [परगुरवः द्विः मुनयः प्रहरणकलिका ॥ ७ ॥] पहरणकलिआ पंचमणाहस्स [प्रहरणकलिका पञ्चमनाथस्य । पिअ घणसमए परिहर गमणं सुरसरिपुलिणं मिव रम रमणं । खणमवि विरहं ण सहइ हिअअं पअणुतणअले जलमिव ठिअअं॥७.१॥ [प्रिय घनसमये परिहर गमनं सुरसरित्पुलिनमिव रमस्व रमणम् । क्षणमपि विरहं न सहते हृदयं प्रतनुतृणतले जलमिव स्थितम् ॥ ७.१ ॥] लहुगुरुछजुअं तत्तो पता पुत्वला करिमअरभुआ छंदे पलत्ता इमा ॥ ८ ॥ [ लहुगुरुषण्मात्रयुगं ततः पञ्चमात्रत्रिमात्रौ पूर्वलो करिमकरभुजा छन्दसि प्रोक्ता इयम् ॥ ८॥
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy