________________
१.२-५]
स्वयंभूच्छन्दः। दो दोण्हि मज्झे णिहणसअलला पंसा एसासंवाहा सअलगुरुछआराणं ॥४॥ [द्वो द्वयोर्मध्ये निधनसकललो पञ्चमात्रौ
एषा असंबाधा सकलगुरुकषण्मात्रयोः ॥ ४ ॥] असंवाहा सुद्धसहावस्स [असंबाधा शुद्धस्वभावस्य ।
अव्वो बालाए विसमरअसमत्ताए
अंदोलंतेणं पिहुलचलणितंबेणं । मा हो कामंगं हरह सुरअभंडारं
कंचीपालंबो धरइव कणिरो दारं ॥४.१॥ [अम्मो बालायाः विषमरतमत्तायाः
दोलायमानेन पृथुलचलनितम्बेन । मा भोः कामाङ्गं हरत सुरतभाण्डारं
काञ्चीप्रालम्बो धारयतीव शब्दयन् द्वारम् ।। ४.१ ॥] अवरं च तस्सेअ [अपरं च तस्यैव ।
पेच्छंताए णिभरसुरअसमत्ताए
लोलुद्धा पाआ विडकडिअडमारूढा । णम्हेहिं दिण्णं बहुजणमिव सण्णंते
हाहाहो मुटुं उअ गहवइसव्वस्सं ॥ ४.२॥ [प्रेक्षस्वैतस्या निर्भरसुरतमत्तायाः __ लोलोवौं पादौ विटकटितटमारूढौ । न आवाभ्यां दत्तं बहुजनमिव संज्ञापयतः हाहाहो मुषितं पश्य गृहपतिसर्वस्वम् ॥ ४.२ ॥]
लहुतगणजुअं दोण्हि पा लावसाणा । तह गुरुजुअलं जीअ गंदीमुही सा ॥ ५॥ . [लघुबिमात्रयुगलं द्वौ पञ्चमात्रौ लावसानौ ।
तथा गुरुयुगलं यस्याः नन्दीमुखी सा ॥ ५॥] गंदीमुही अंगारगणस्स [नन्दीमुखी अङ्गारगणस्य] ।
पसरइ पुलओ सेदबिंदू गलंति
फुरइ अहरओ जंपणं जाइ हासं । थरहरइ मणो णिच्चला ठाइ दिट्टी
इअ विविहरसा होंति दिहे पिअम्मि ॥ ५.१ ॥ १द्वी द्वयोः सर्वगुरुषटकलयोर्मध्ये निधनलघुसकललघुपगणौ. २ शब्दनशील:. ३ द्वारम्. ५ विटकटितटमारूढी. ६ आवाभ्याम् . ७ अनेकजनं संज्ञापयत् इव.
४ लोलोध्यौं.