SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २ दिणी वहस्स [नन्दिनी ब्रह्मणः ] | स्वयंभूच्छन्दः । hi (मिणो ससी ण स दिवा विराजए किस (म) गओ धंणणुमस्स को सुमं । इअ संसआणुवगअस्स में मई तइ दिए ण लहर विणिच्च ॥ २१ ॥ [ किमयं शशी; न स दिवा विराजते किमनङ्गो न धनुरस्य कौसुमम् । इति संशयमुपगतस्य मे मतिः त्वयि दृष्टेन लभते विनिश्चयम् ॥ २१ ॥ ] अइजअई समत्ता । सक्करी वोक्तव्वा । [ अतिजगती समाप्ता । शक्वरी वक्तव्या ।] छंदे वसंततिलए चउचा सपंसा सव्वंतरंतपरगा मुहलावसेसा ॥ ३ ॥ [छन्दसि वसन्ततिलके चत्वारश्चतुर्मात्राः सपञ्चमात्राः सर्व- अन्तर्-अन्त-पर-गाः मुखलावशेषाः ॥ ३ ॥ ] वसंततिलअं विज्जाए [वसन्ततिलकं विद्यायाः] । उदंडकोअणदकोमल कोसकंती कंताकुचग्गहणकंटइ अप्पकोट्टो | मित्तद्दिआइरिउचारुविलासिणीनं सम्माणदाणभअभोअकरो करो दे ॥ ३.१ ॥ [ उद्दण्डकोकनदकोमलकोशकान्तिः कान्ताकुचग्रहणकण्टकितप्रकोष्ठः । मित्र-द्विजाति-रिपु- चारुविलासिनीनां संमान-दान-भय-भोग-करः करस्ते ॥ ३.१ । ] अहवा अंगारगणस्स [अथवा अङ्गारगणस्य ] | कपु (ण्णु) प्पलं घुसिणलित्तकवोललोलं बालाइ दुधवलच्छिपहाविहिण्णं । पावेर णीलमणिमोत्तिअपम्मराअ चित्तस्स पिच्छमिव कामसरस्स सोहं ॥ ३.२॥ [कर्णोत्पलं घुसृणलिप्तकपोललोलं बालायाः दुग्धधवलाक्षिप्रभाविभिन्नम् । प्राप्नोति नीलमणिमौक्तिकपद्मराग चित्रस्य पिच्छमिव कामशरस्य शोभाम् ॥ ३.२ ॥ ] १ Read किमिणो. २ Read perhaps ण धणुमस्स. ३ दिवाअरस्स. [उक्तादिविधिः
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy