________________
२
दिणी वहस्स [नन्दिनी ब्रह्मणः ] |
स्वयंभूच्छन्दः ।
hi (मिणो ससी ण स दिवा विराजए किस (म) गओ धंणणुमस्स को सुमं । इअ संसआणुवगअस्स में मई
तइ दिए ण लहर विणिच्च ॥ २१ ॥
[ किमयं शशी; न स दिवा विराजते किमनङ्गो न धनुरस्य कौसुमम् । इति संशयमुपगतस्य मे मतिः
त्वयि दृष्टेन लभते विनिश्चयम् ॥ २१ ॥ ]
अइजअई समत्ता । सक्करी वोक्तव्वा । [ अतिजगती समाप्ता । शक्वरी वक्तव्या ।]
छंदे वसंततिलए चउचा सपंसा सव्वंतरंतपरगा मुहलावसेसा ॥ ३ ॥
[छन्दसि वसन्ततिलके चत्वारश्चतुर्मात्राः सपञ्चमात्राः सर्व- अन्तर्-अन्त-पर-गाः मुखलावशेषाः ॥ ३ ॥ ]
वसंततिलअं विज्जाए [वसन्ततिलकं विद्यायाः] । उदंडकोअणदकोमल कोसकंती कंताकुचग्गहणकंटइ अप्पकोट्टो | मित्तद्दिआइरिउचारुविलासिणीनं
सम्माणदाणभअभोअकरो करो दे ॥ ३.१ ॥ [ उद्दण्डकोकनदकोमलकोशकान्तिः कान्ताकुचग्रहणकण्टकितप्रकोष्ठः । मित्र-द्विजाति-रिपु- चारुविलासिनीनां संमान-दान-भय-भोग-करः करस्ते ॥ ३.१ । ]
अहवा अंगारगणस्स [अथवा अङ्गारगणस्य ] |
कपु (ण्णु) प्पलं घुसिणलित्तकवोललोलं
बालाइ दुधवलच्छिपहाविहिण्णं । पावेर णीलमणिमोत्तिअपम्मराअ
चित्तस्स पिच्छमिव कामसरस्स सोहं ॥ ३.२॥
[कर्णोत्पलं घुसृणलिप्तकपोललोलं
बालायाः दुग्धधवलाक्षिप्रभाविभिन्नम् ।
प्राप्नोति नीलमणिमौक्तिकपद्मराग
चित्रस्य पिच्छमिव कामशरस्य शोभाम् ॥ ३.२ ॥ ]
१ Read किमिणो. २ Read perhaps ण धणुमस्स. ३ दिवाअरस्स.
[उक्तादिविधिः