________________
म हा क वि श्री स्व यं भू कृतं स्वयंभूच्छन्दः।
१. उक्तादिविधिः। x कहसिमहं सद्दत्थसंपुण्णअं सुकई(इ)रअणं कत्तो समुप्पण्णअं। [xxxxxx शब्दार्थसंपूर्ण
सुकविरचनं कुतः समुत्पन्नम् ॥] परंतगा सअलमुहाइपुत्वला हुअंति ते किर रुइरा तआरआ ॥१॥ [परान्तगाः सकल-मुख-आदि-पूर्व-लाः।
भवन्ति ते किल रुचिरा बिमात्रकाः ॥ १॥] रुइरा तस्सेअ [रुचिरा तस्यैव] ।
सुसामिए णिवलिअए अभग्गिा
समोत्तिआ गअमअतिम्मिअंगिआ। मिलंतछप्पअरवमुक्ककंठिआ
धराअले रुअइव खग्गलट्ठिआ ॥ १.१॥ [सुस्वामिनि निपतिते अभग्ना
समौक्तिका गजमदलिप्ताङ्गिका। मिलत्षट्पदरवमुक्तकण्ठिका
धरातले रोदितीव खड्गयष्टिः ॥ १.१ ॥] चउचा परोरणिहणोरगा गुरू जइ संहुवंति चरणेसु णंदिणी ॥२॥ [चत्वारश्चतुर्मात्राः पर-मध्य-निधन-मध्यगाः गुरुः यदि संभवन्ति चरणेषु, नन्दिनी ॥ २॥]
N. B.-I am reproducing, here in the foot-notes, the Sanskrit equivalents or explanations of words given marginally or between the lines in the ms. Only occasionally, I am suggesting emendations introduced by the word 'read'.
१ निपतिते.