SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ १.४०-४५] स्वयंभूच्छन्दः। वंकावंक्का मअरहररसा गमज्झ दुचाचलं ॥ ४३ ॥ [वक्रावक्रा मकरगृहरसा (४,६) गमध्यौ द्वौ चतुर्मात्रौ अचलम् ॥ ४३ ॥] अचलं जीवदेअस्स [अचलं जीवदेवस्य] । सव्वा भूमी णरसिरभरिआ सलोहिअकद्दमा __ सग्गो सुण्णो हरिहरपमुहा सुरावि समागआ। कत्तो गच्छं अमुणिमणिल भणंतमिवाउलं कंठछिण्णं भमइ भडसिरं णहच्चि(म्मि)अ केवलं ॥४३.१॥ [सर्वा भूमिर्नरशिरोभृता सलोहितकर्दमा स्वर्गः शून्यो हरिहरप्रमुखाः सुरा अपि समागताः। कुतो गमिष्यामि अज्ञातनिलयं भणदिवाकुलं कण्ठच्छिन्नं भ्रमति भटशिरो नभस्येव केवलम् ॥ ४३.१ ॥] उद्दाहिंतो परलहुपजुअं एक्को गुरू केसरं ॥४४॥ [रुद्रेभ्यः परलघुपञ्चमात्रयुगं एको गुरुः केसरम् ॥ ४४ ॥] केसरं तस्सेअ [केसरं तस्यैव]। णो दट्ठव्वं परमणसहिअं दुटुक्कुराणं मुहं णो सोअव्वं खलजणवअणं वज्जासणीसंणिहं । जो वोत्तव्वं किवणजणवदे देहित्ति दीणक्खरं साहिप्पाअं गडइव समरे उद्धं कबंधं ठि ॥ ४४.१॥ [नो द्रष्टव्यं परमासा दुष्टस्वामिनां मुखं न श्रोतव्यं खलजनवचनं वज्राशनिसंनिभम् । नो वक्तव्यं कृपणजनपदे देहीति दीनाक्षरं साभिप्राय नट इव समरे ऊर्ध्वं कबन्धं स्थितम् ॥ ४४.१ ॥] वंकावंकेगुं परलपजुअं दो गआरावसाणं । णिहिट्ठा एसा कुसुमिअलआवेल्लिा छंदअम्मि ॥४५॥ [वक्रावक्रा इषवः परलं पञ्चमात्रयुगं द्विगुर्ववसानम् । निर्दिष्टा एषा कुसुमितलतावेल्लिता छन्दसि ॥४५॥] कुसुमिअलआवेल्लिआ अंगारगणस्स [कुसुमितलतावेल्लिता अङ्गारगणस्य] । १ गुरुद्वयमध्ये गुरुमध्यौ द्वौ चौ. २ कुत्र गमिष्यामि. ३ नट इव. ४ कबन्धस्य दर्शनश्रवणवचनाभावादियमुत्प्रेक्षा. ५ गुरवो लघवश्च इषवः पञ्च,
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy