SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १३२ छन्दःशेखरः [शीर्षकोत्साहादिःअसमे सप्त । दश मात्रा द्विचदैः। समे चरणे । मल्हणकस्य मताः ॥ ४१ ॥ चरणव्यत्ययतः । कुञ्जरं वद ॥ ४२ ॥ विषमे सप्त । युज्येकादश कलाः । वदन्ति बुधाः । अत्र सुभगविलासे ॥ ४३ ॥ चरणविपर्यये सति । मदनातुरः ॥ ४४ ॥ सप्त विषमे । द्वादश समे केसरम् ॥ ४५ ॥ अस्य चरणव्यत्यये । भ्रमरावली ॥ ४६॥ सप्तासमे । द्वितीयतुर्ये त्रयोदश। ' लक्षणमिदं । गदितं रावणमस्तके ॥ ४७ ॥ चरणविपर्यासतो वद । पङ्कजश्रीः ॥ ४८॥ सप्तायुजोः । समयोश्चरणयोश्चतुर्दश । प्रारिदं । सिंहविजृम्भितं निगदितम् ॥ ४९ ॥ अस्य चरणे(ण)विपर्यये सति । किक(ति)णीं वद ॥ ५० ॥ सप्तौजयोः । युजोः पञ्चदश मकरन्दिका ॥ ५१ ॥ कृतिभिरुक्ता कुङ्कुमललिता । विपर्ययेण ॥ ५२ ॥ भयुजि गिरयः । युग्मे षोडश मधुकरललितम् ॥ ५३॥ पादव्यत्यये शशिशेखरं । कृती जगाद ॥५४॥ भयुजि मुनयः । समेऽत्र चरणे सप्तदश मात्राः। एतल्लक्ष्म । चम्पकसुमावर्ते प्रकथितम् ॥ ५५॥ लीलालयः पदविपर्यये सति । चतपदैरिति ॥५६॥ मुनिकलक्रमे भेदा विंशतिर् । द्विप्रकारे ॥ ५७ ॥ अष्टौजयोर्नवाद्यास्तु युजोः सप्तदशान्तिकाः। मात्राः पादविपर्यासादेषाष्टादशधा भवेत् ॥ ५८॥ भष्टौ विषमे । नव मात्राः समे। चतुष्पदीयं । मणिरत्नप्रभा ॥ ५९॥ वद चन्द्रभा(हा) सं । चलनो(रणो)त्क्रमेण ॥ ६० ॥ विषमेऽष्ट युजि । दशै कुङ्कुमतिलके ॥६१ ॥ गोरोचना मता । पदव्यत्यये ॥ ६२ ॥ अयुजि क्रमेऽष्ट । युज्येकादश कलाः । धीरैभाणि । चम्पककेसरोऽयम् ॥ ६३ ॥ १ Ms. has चरणव्यत्ययः. २ Ms. has मुनिकुलोत्क्रमे. ३ Ms. has त्रयोदश.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy