________________
१२६
[उक्तादिविधिः
स्वयंभूच्छन्दः (पूर्वभागः)। [उत्तर-अन्त-लघू त्रयोऽन्तगाः
त्रिमात्राः तृतीयचगणाः रथोद्धता ॥ २२ ॥] रहुद्धआ लडहसहावस्स [रथोद्धता लटभस्वभावस्य]
अंतरिक्खघरमज्झआरए
कालमेहबहलंधआरए । पेच्छ गंधवहए विअंहला
दारअस्स ससिअ व्व पिज्जुला ॥ २२.१॥ [अन्तरिक्षगृहमध्ये __ कालमेघबहलान्धकारे । xxxx
xxx विद्युत् ॥ २२.१॥] किर सअलमुहाइपुन्चला पपर ति तगणा सुहद्दिआ ॥२३॥ [किल सकल-मुख-आदि-पूर्व-लाः ।
पगणोपरि त्रयस्त्रिमात्राः सुभद्रिका ॥ २३॥] [ Fol. 36 B] सुहद्दिआ पोम्मणाहस्स [सुभद्रिका पद्मनाभस्य]
उअ हरइ मिअंकलेहिआ __णवजलहरकोडिलग्गिआ। सिअणलिणिमुणालवण्णिआ।
णहपलअवराहदाढिा ॥२३.१॥ [पश्य हरति मृगाङ्कलेखा
नवजलधरकोटिलग्ना। सितनलिनिमृणालवर्णिका
नभःप्रलयवराहदंष्ट्रिका ।। २३.१ ॥] सन्वंतोउरगा गुरुदरं च । छो चा दोण्णि तमाह एक्करूअं ॥ २४ ॥ [सर्व-अन्त-उदर-गाः गुरुद्वयं च ।
षण्मात्रः चकारौ द्वौ तदाह एकरूपम् ॥ २४ ॥] एक्करूअं तस्सेअ [एकरूपं तस्यैव ]--
उद्धो ओगअसुद्धओ सुहोओ
रत्तासोअणवल्ल[पल्लवोहो। सण्णेइ व्व उणद्धमूपि दड्ढे
एत्ताहो इह होह मुत्तसोआ ॥ २४.१ ॥