________________
६.२२-२७]
स्वयंभूच्छन्दः (पूर्वभागः)। [x x x .
रक्ताशोकनवीनपल्लवौधः संज्ञापयतीव x x दग्धान्
अधुना इह भवत मुक्तशोकाः ॥ २४.१ ॥] वाउम्मीए तिचआरा पगा अ। सव्वासेसंतगुरू मज्झलो अ ॥२५॥ [वातोम्यां त्रयश्चकाराः पकारो गश्च।।
सर्व-अशेष-अन्तगुरवः मध्यलश्च ॥ २५॥] वाउम्मी अंगारगणस्स [वातोर्मी अङ्गारगणस्य]
बाला दोवत्थरए संजएहिं . कंठादामं चलअं पारद्धएहिं । पेच्छुच्छाहे फलिणीगोच्छपहिं ' काअहारे रइअं तोरणेहिं ॥२५.१॥ [x x x x ॥ २५.१॥] दो चंसा दो पंसआ गावसेसा। पंचद्धा चेए लहू सालिणी सा ॥२६॥ [द्वौ चांशौ द्वौ पशिौ गावशेषौ।।
xxxx शालिनी सा ॥२६॥ सालिणी पोम्मणाहस्स [शालिनी पद्मनाभस्य]
णीरेलाणं वारिवारालसाणं पासुड्डीणा दी-*
१ Ms. reads तिचआर पगआ. २ Ms. reads मज्झलोअरा.
* Hereafter we have four stray folios which contain portions of the remaining part of the work. I have given the variant readings from these on p. 128.