________________
६.१७.१-२२]
स्वयंभूच्छन्दः (पूर्वभागः)। [पथिकानां जीवकं क्षपयन्ती
पर्वतानां मस्तकं दलयन्ती।। xxxx जिह्वा लोलमाना
प्रेक्षस्व भीरु विद्युद् वलन्ती ॥ १९.१ ॥] सवाई अंतगुरुविरइआ दो छा चंता भमरविलसिता ॥२०॥ [सर्व-आदि-अन्त-गुरुविरचिता
द्वौ षण्मात्रौ चान्तौ भ्रमरविलसिता ॥२०॥] भमरविलसिआ चंदउत्तस्स [भ्रमरविलसिता चन्द्रपुत्रस्य]
वासारत्ते णवघणवल
लीलालो पसरिअजल। केणेअं कजलमसिभरिअं
उल्लत्थं खप्परमिव धरिअं ॥२०.१॥ [वर्षारात्रे नवधनवलयं
लीलालोलं प्रसृतजलम् । केनेदं कजलमषीभृतं
उत्तानं खर्परमिव धृतम् ॥ २०.१॥] सागआएँ तजुअं चजुअं च । उत्तरंतगवरंतगुरुं च ॥२१॥ [स्वागतायां तयुगं चयुगं च ।
x x x x x ॥२१॥] सागआ अ सामलएवस्स [स्वागता च श्यामलदेवस्य]-.
पेच्छ विज्जुलइआपहपंती
कालमेहपरिअंत भमंती। दड्ढसेसगिरिसाणुपए व्व
दिट्टणट्ठजलणावलिअ व्व ॥ २१.१॥ [प्रेक्षस्व विद्युल्लतापथपङ्क्तिः
कालमेहपर्यन्ते भ्रमन्ती। दग्धशेषगिरिसानुपद इव
दृष्टनष्टज्वलनावलिकेव ॥२१.१॥] उत्तरंतलहुणो ति अंतगा ता तईअचगणा रहुआ ॥२२॥