SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ६.१७.१-२२] स्वयंभूच्छन्दः (पूर्वभागः)। [पथिकानां जीवकं क्षपयन्ती पर्वतानां मस्तकं दलयन्ती।। xxxx जिह्वा लोलमाना प्रेक्षस्व भीरु विद्युद् वलन्ती ॥ १९.१ ॥] सवाई अंतगुरुविरइआ दो छा चंता भमरविलसिता ॥२०॥ [सर्व-आदि-अन्त-गुरुविरचिता द्वौ षण्मात्रौ चान्तौ भ्रमरविलसिता ॥२०॥] भमरविलसिआ चंदउत्तस्स [भ्रमरविलसिता चन्द्रपुत्रस्य] वासारत्ते णवघणवल लीलालो पसरिअजल। केणेअं कजलमसिभरिअं उल्लत्थं खप्परमिव धरिअं ॥२०.१॥ [वर्षारात्रे नवधनवलयं लीलालोलं प्रसृतजलम् । केनेदं कजलमषीभृतं उत्तानं खर्परमिव धृतम् ॥ २०.१॥] सागआएँ तजुअं चजुअं च । उत्तरंतगवरंतगुरुं च ॥२१॥ [स्वागतायां तयुगं चयुगं च । x x x x x ॥२१॥] सागआ अ सामलएवस्स [स्वागता च श्यामलदेवस्य]-. पेच्छ विज्जुलइआपहपंती कालमेहपरिअंत भमंती। दड्ढसेसगिरिसाणुपए व्व दिट्टणट्ठजलणावलिअ व्व ॥ २१.१॥ [प्रेक्षस्व विद्युल्लतापथपङ्क्तिः कालमेहपर्यन्ते भ्रमन्ती। दग्धशेषगिरिसानुपद इव दृष्टनष्टज्वलनावलिकेव ॥२१.१॥] उत्तरंतलहुणो ति अंतगा ता तईअचगणा रहुआ ॥२२॥
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy