SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ [उक्तादिविधिः स्वयंभूच्छन्दः (पूर्वभागः)। सुद्धविराडिआ कोअंडस्स [ शुद्धविराटिका कोदण्डस्य] वासारत्तरउद्दराइणा देइंदाउहचावपाणिणा। विज्जूभीमणभल्लिभिण्ण कंदंतं पडइ व्व अब्भअं॥१७.१॥ [वर्षारावरौद्रराजेन देवेन्द्रायुधचापपाणिना। विद्युद्भीषणभल्लिभिन्नं क्रन्दत् पततीव अभ्रकम् ॥ १७.१॥] तिट्ठिहिआ वाअव्वा [त्रिष्टुम् वक्तव्या]। दोह[अ]अं चगणेहिं चऊहिं। पुवमुहाइसमत्तगुरूहि ॥१८॥ [दोधकं चगणैश्चतुर्भिः। पूर्व-मुख-आदि-समस्त-गुरुभिः ॥ १८॥] दोह[अ] हरउत्तस्स [दोधकं हरपुत्रस्य] पेच्छ सुराहिवचालुहिएण मेहगइंदसमारुहिएण ॥ पाणिअथंभसरेहिं सअण्णो पाउसएण णिहम्मइ गिम्हो ॥१८.१॥ [प्रेक्षस्व सुराधिपचारुहितेन मेघगजेन्द्रसमारूढेण । पानीयस्तम्बशरैः सतृष्णः प्रावृषा निहन्यते ग्रीष्मः ॥१८.१॥] पंच ता लहुत्तरा गसेसआ एरिसा जिसेणिआअ अंसआ ॥१९॥ [पञ्च त्रिमात्राः लघूत्तराः गशेषाः । ईदृशाः निश्रेणिकायाः अंशकाः ॥ १९॥] जिसेणिआ सुद्धसीलस्स [निःश्रेणिका शुद्धशीलस्य] पंथिआण जीवअं खुडंतिआ पव्वआण मत्थों दलंतिआ। सिंचण व्व जीहिआ लुलं [Fol. 36 A] तिआ पेच्छ भीरु विज्जला वलंतिआ॥१९.१॥
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy