________________
[उक्तादिविधिः
स्वयंभूच्छन्दः (पूर्वभागः)। सुद्धविराडिआ कोअंडस्स [ शुद्धविराटिका कोदण्डस्य]
वासारत्तरउद्दराइणा
देइंदाउहचावपाणिणा। विज्जूभीमणभल्लिभिण्ण
कंदंतं पडइ व्व अब्भअं॥१७.१॥ [वर्षारावरौद्रराजेन
देवेन्द्रायुधचापपाणिना। विद्युद्भीषणभल्लिभिन्नं
क्रन्दत् पततीव अभ्रकम् ॥ १७.१॥] तिट्ठिहिआ वाअव्वा [त्रिष्टुम् वक्तव्या]।
दोह[अ]अं चगणेहिं चऊहिं। पुवमुहाइसमत्तगुरूहि ॥१८॥ [दोधकं चगणैश्चतुर्भिः।
पूर्व-मुख-आदि-समस्त-गुरुभिः ॥ १८॥] दोह[अ] हरउत्तस्स [दोधकं हरपुत्रस्य]
पेच्छ सुराहिवचालुहिएण
मेहगइंदसमारुहिएण ॥ पाणिअथंभसरेहिं सअण्णो
पाउसएण णिहम्मइ गिम्हो ॥१८.१॥ [प्रेक्षस्व सुराधिपचारुहितेन
मेघगजेन्द्रसमारूढेण । पानीयस्तम्बशरैः सतृष्णः
प्रावृषा निहन्यते ग्रीष्मः ॥१८.१॥] पंच ता लहुत्तरा गसेसआ एरिसा जिसेणिआअ अंसआ ॥१९॥ [पञ्च त्रिमात्राः लघूत्तराः गशेषाः ।
ईदृशाः निश्रेणिकायाः अंशकाः ॥ १९॥] जिसेणिआ सुद्धसीलस्स [निःश्रेणिका शुद्धशीलस्य]
पंथिआण जीवअं खुडंतिआ
पव्वआण मत्थों दलंतिआ। सिंचण व्व जीहिआ लुलं [Fol. 36 A] तिआ
पेच्छ भीरु विज्जला वलंतिआ॥१९.१॥