________________
१२३
६.१२.१-१७]
स्वयंभूच्छन्दः (पूर्वभागः)। [पूर्वसमस्तादिगुरवः चांशाः
द्वौ गकारौ रूपवती सा ॥१५॥] रूअवई अंगारगणस्स [रूपवती अङ्गारगणस्य]-#
· चंदणचंदुज्जोअपसण्णा
कोइलकप्पूरुप्पलवीणा ताई जणाणं देति सुहाई
पंथिसु जाआणं असुहाई ॥१५.१ ॥ [चन्दनचन्द्रोद्योतप्रसन्नाः
कोकिलकर्पूरोत्पलवीणाः। तानि जनानां ददति सुखानि
मार्गेषु यातानां असुखानि ।। १५.१ ।।] चा चत्तारि पणअपाअम्मि गा सन्वाइणिहणअंगंमि ॥ १६ ॥ [चाः चत्वारः पणवपादे
गाः सर्व-आदि-निधन-अङ्गेषु ॥ १६ ॥ पणओ तस्सेअ [पणवः तस्यैव]
माअंदा णवकुसुमुत्ताला
सोहंते परहुअसहाला। पाराराव [Fol. 35 B] अरुअरुंदुग्गा
पंचेसूसवसुअणुच्छंगा ॥१६.१ ।। [माकन्दाः नवकुसुमोत्तालाः
शोभन्ते परभृतशब्दान्विताः। पारावतरवxxx पञ्चेषूत्सव xxxx ॥ १६.१ ॥]
पंचंसा चवरा समुद्दताः।
सवाईणिहणंतपारगाः॥ . जीए सुद्धविराडिआ इमा
छदे सचजणाभिरामिआ ॥ १७ ॥ [पञ्चांशाः चाग्राः समुद्र-ताः
सर्व-आदि-निधन-अन्त-पार-गाः। यस्याः शुद्धविराटिका इयं उन्दसि सर्वजनाभिरामा ॥१७॥