SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १२३ ६.१२.१-१७] स्वयंभूच्छन्दः (पूर्वभागः)। [पूर्वसमस्तादिगुरवः चांशाः द्वौ गकारौ रूपवती सा ॥१५॥] रूअवई अंगारगणस्स [रूपवती अङ्गारगणस्य]-# · चंदणचंदुज्जोअपसण्णा कोइलकप्पूरुप्पलवीणा ताई जणाणं देति सुहाई पंथिसु जाआणं असुहाई ॥१५.१ ॥ [चन्दनचन्द्रोद्योतप्रसन्नाः कोकिलकर्पूरोत्पलवीणाः। तानि जनानां ददति सुखानि मार्गेषु यातानां असुखानि ।। १५.१ ।।] चा चत्तारि पणअपाअम्मि गा सन्वाइणिहणअंगंमि ॥ १६ ॥ [चाः चत्वारः पणवपादे गाः सर्व-आदि-निधन-अङ्गेषु ॥ १६ ॥ पणओ तस्सेअ [पणवः तस्यैव] माअंदा णवकुसुमुत्ताला सोहंते परहुअसहाला। पाराराव [Fol. 35 B] अरुअरुंदुग्गा पंचेसूसवसुअणुच्छंगा ॥१६.१ ।। [माकन्दाः नवकुसुमोत्तालाः शोभन्ते परभृतशब्दान्विताः। पारावतरवxxx पञ्चेषूत्सव xxxx ॥ १६.१ ॥] पंचंसा चवरा समुद्दताः। सवाईणिहणंतपारगाः॥ . जीए सुद्धविराडिआ इमा छदे सचजणाभिरामिआ ॥ १७ ॥ [पञ्चांशाः चाग्राः समुद्र-ताः सर्व-आदि-निधन-अन्त-पार-गाः। यस्याः शुद्धविराटिका इयं उन्दसि सर्वजनाभिरामा ॥१७॥
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy