________________
१२२
[उक्तादिविधिः
स्वयंभूच्छन्दः (पूर्वभागः)। [वर्षाराने नवघनमध्ये
लोलं विद्युद्वलयमुपध्यायामि । ग्रीष्मोष्मदुष्प्रवनविभीतं
मेघानां विस्फुरतीव जीवितम् ।। १२.१ ॥ अंतउज्जुआ चउत्तआरा। ग(अं च मोरसारिणी[ए] ॥ १३ ॥ [भन्ते-ऋजुकाः चतुस्त्रिमात्राः
गद्वयं च मयूरसारिण्याम् ॥ १३ ॥] मोरसारिणी सुद्धसीलस्स [मयूरसारिणी शुद्धशीलस्य]
मत्तकुंजरोअसेविआई __ अंबुवाहजालघट्टिआई। चंदसूरलंघणूसुआई
पेच्छ भीरु विझसिंगआई ॥१३.१॥ [मत्तकुञ्जरोपसेवितानि
अम्बुवाहजालघट्टितानि । चन्द्रसूर्यलङ्घनोत्सुकानि
प्रेक्षस्व भीरु विन्ध्यशृङ्गकानि ॥ १३.१॥] गा सव्ववरुत्तरवंकआ। ता पुव्वलहू उअचिट्ठिओं ॥ १४ ॥ [गा xxx भवरोत्तरवक्रा
तो पूर्वलघू च उपस्थिता ॥१४॥] उअचित्ति(ट्ठि)आ सुद्धसीलस्य [उपस्थिता शुद्भशीलस्य]--
दिटुंगअणं सबलाहअं
विज्जु(जू)फुरिअं सुरचावों । साहीणपिआण वि जाअआ
उकंठुलआ दिवसुल्ला ॥१४.१॥ [दृष्टं गगनं सबलाहकं
विद्युत्स्फुरितं सुरचापकम् स्वाधीनप्रियाणामपि जाताः
उत्कण्ठायुताः दिवसकाः ॥ १४.१॥].. पुवसमत्ताईगुरुचंसा।
दोण्णि गआरा रूअवई सा ॥१५॥ . . Ms. reads लहू अ अचित्तिा ..