________________
६.४.१-१२.१]
स्वयंभूच्छन्दः (पूर्वभागः)। हलमुहिआ जीवएवस्स [हलमुखिका जीवदेवस्य]
तं सि थोरथिरथणिआ । मज्झअम्मि पअणुइआ। पुत्ति वच्च मउअअरं । झत्ति भंजिहसि गंवरं ॥९.१॥ • [त्वमसि स्थविरस्थिरस्तनी । मध्ये प्रतनुका ।
पुत्रि व्रज मृदुकतरं । झटिति भक्ष्यसे केवलम् ॥ ९:१॥] लहुगुरुअछआरंसा । भुअअसिसुसिआ [वुत्ता] ॥१०॥
[लहुगुरुकषण्मात्रांशा । भुजगशिशुसृता उक्ता ॥ १०॥] [भुअअसिसुसिआ] हरदत्तस्स [भुजगशिशुसृता हरदत्तस्य]
भमसि पअणुआ अज्झे । गुरुअथणहरं मझे। . कह वहसि पअत्तेणं । तिवलिधरणगवेणं ॥ १०.१॥ [भ्रमसि प्रतन्वी आर्ये । गुरुकस्तनभरं मध्ये ।
कथं वहसि प्रयत्नेन । त्रिवलीधरणगर्वेण ॥ १०.१॥] पंतिआ अंगारगणस्स [पङ्क्तिका अङ्गारगणस्य]
सव्वकाल वड्ढेई णेह __ पत्थिअं अ(सु)गोत्तं सुदेहों। वल्लहं विड्ढं चिराउसं
तं घरे ण सब्वस(स्स) माणुसं ॥११.१॥ [सर्वकालं वर्धयति स्नेह
प्रार्थितः सुगोत्रः सुदेहः । वल्लभो विदग्धश्चिरायुः
स गृहे न सर्वस्य मनुष्यः ॥ ११.१॥] गद्धी लद्धी गुरुजुअलंता एसा छन्दे किर उण मत्ता ॥१२॥ [गाः अब्धयः लाः अब्धयः गुरुयुगलान्ताः
एषा छन्दसि किल पुनर्मत्ता ॥ १२ ॥] मत्ता णिउणस्स [मत्ता निपुणस्य]
वासारत्ते णवघणमज्ज्ञ ___ लोलं विज्जूवलअमुअज्झे ।
गिम्हम्हादुप्पवणविभी [Fol. 35 A] मेहाणं विप्फुरइ व जीअं॥ १२.१॥
१Ms. reads णवरअं. २ Ms. reads बढइ, ३ Ms. reads विअड्ढअं. ४ ms. reads णकिरउल मत्ता.