________________
१२०
खयंभूच्छन्दः (पूर्वभागः)
[उक्तादिविधिः [दुरवैरिवारणाः । दौकितभ्रान्तचारणाः ।
नाराचभिन्नकुम्भाः । व्रजन्ति केपि कुम्भिनः ॥ ४.१ ॥] उक्कमे समाणिअत्ति ॥५॥
[उत्क्रमे समानिकेति ॥५॥] समाणिआ अंजिणिउत्तस्स [समानिका अञ्जनिपुत्रस्य]
मीणजालवटिआई । सूररस्सबोहिआई। मत्तछप्पआउलाई । पेच्छ भीरु पंकआई॥५.१॥ [मीनजालपार्थितानि । सूर्यरश्मिबोषितानि ।
मत्तषट्पदाकुलानि । प्रेक्षस्व भीरु पङ्कजानि ।। ५.१ ॥] . चित्तवआ तिचआरा। पुवमुहंगगआरा ॥ ६॥
[चित्रपदा त्रिचकाराः । पूर्व-मुख-अङ्ग-गकाराः ॥ ६ ॥] चित्तवआ उब्भडस्स [चित्रपदा उद्भटस्य]
तत्तधराहरकुंजरे । घोलइ किंसुअसाहा । तन्हइअस्स गिरिस्स । णीसरिआ इव जीहा ॥ ६.१॥ [तप्तधराधरकुञ्जरे । घोलति किंशुकशाखा।
तृषितस्य गिरेः । निःसृतेव जिह्वा ।। ६.१ ॥] अंतमुहताइलहू । ते चउता माणवअं ॥७॥
[अन्त-मुख-अन्त-आदि-लघवः । ते चत्वारस्त्रिमात्राः माणवकम् ॥ ७॥] माणवअं अंगारगणस्स [माणवकं अङ्गारगणस्य]--
पेच्छ घणाणं गहणं । लोलबलाआडसणं । पत्थिअसत्थग्गसणं । कालमुहं वा कसणं ॥ ७.१ ॥ [प्रेक्षस्व घनानां गहनं । लोलबलाकादशनम् ।
पथिकसार्थग्रसनं । कालमुखं वा कृष्णम् ।। ७.१ ॥] विहइआ बरहिणस्स [बृहतिका बहिणः]--
कुसुमिआ कलंमुल्ला । रमणिआ दुरेहुल्ला । [Fol. 34 B] परिमलाहअ(आ) मुच्छिआ । महिअलं गआ पत्थिा ॥ ८.१ ॥
[कुसुमिताः कदम्बकाः । गुजिता द्विरेफकाः।
परिमलाहता मूछिताः । महीतलं गताः पथिकाः ॥ ८.१ ॥] उत्तरंततिमुहल [आ] । ता इमा [अ] हलमुहिआ ॥ ९ ॥ [उत्तर-अन्त-त्रि-मुख-लाः । त्रिमात्राः इयं च हलमुखी ॥९॥]