SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १२० खयंभूच्छन्दः (पूर्वभागः) [उक्तादिविधिः [दुरवैरिवारणाः । दौकितभ्रान्तचारणाः । नाराचभिन्नकुम्भाः । व्रजन्ति केपि कुम्भिनः ॥ ४.१ ॥] उक्कमे समाणिअत्ति ॥५॥ [उत्क्रमे समानिकेति ॥५॥] समाणिआ अंजिणिउत्तस्स [समानिका अञ्जनिपुत्रस्य] मीणजालवटिआई । सूररस्सबोहिआई। मत्तछप्पआउलाई । पेच्छ भीरु पंकआई॥५.१॥ [मीनजालपार्थितानि । सूर्यरश्मिबोषितानि । मत्तषट्पदाकुलानि । प्रेक्षस्व भीरु पङ्कजानि ।। ५.१ ॥] . चित्तवआ तिचआरा। पुवमुहंगगआरा ॥ ६॥ [चित्रपदा त्रिचकाराः । पूर्व-मुख-अङ्ग-गकाराः ॥ ६ ॥] चित्तवआ उब्भडस्स [चित्रपदा उद्भटस्य] तत्तधराहरकुंजरे । घोलइ किंसुअसाहा । तन्हइअस्स गिरिस्स । णीसरिआ इव जीहा ॥ ६.१॥ [तप्तधराधरकुञ्जरे । घोलति किंशुकशाखा। तृषितस्य गिरेः । निःसृतेव जिह्वा ।। ६.१ ॥] अंतमुहताइलहू । ते चउता माणवअं ॥७॥ [अन्त-मुख-अन्त-आदि-लघवः । ते चत्वारस्त्रिमात्राः माणवकम् ॥ ७॥] माणवअं अंगारगणस्स [माणवकं अङ्गारगणस्य]-- पेच्छ घणाणं गहणं । लोलबलाआडसणं । पत्थिअसत्थग्गसणं । कालमुहं वा कसणं ॥ ७.१ ॥ [प्रेक्षस्व घनानां गहनं । लोलबलाकादशनम् । पथिकसार्थग्रसनं । कालमुखं वा कृष्णम् ।। ७.१ ॥] विहइआ बरहिणस्स [बृहतिका बहिणः]-- कुसुमिआ कलंमुल्ला । रमणिआ दुरेहुल्ला । [Fol. 34 B] परिमलाहअ(आ) मुच्छिआ । महिअलं गआ पत्थिा ॥ ८.१ ॥ [कुसुमिताः कदम्बकाः । गुजिता द्विरेफकाः। परिमलाहता मूछिताः । महीतलं गताः पथिकाः ॥ ८.१ ॥] उत्तरंततिमुहल [आ] । ता इमा [अ] हलमुहिआ ॥ ९ ॥ [उत्तर-अन्त-त्रि-मुख-लाः । त्रिमात्राः इयं च हलमुखी ॥९॥]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy