SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ उक्तादिविधिः ६.४.१] स्वयंभूच्छन्दः (पूर्वभागः)। उत्ताई रूअआई छवीसंताई एक्कपमुहाई। सअललहूगुरुआई चउक्कमाई वी(वि)समिअअद्धाइं ॥२॥] [उक्तादिरूपकाणि षड्विंशत्यन्तानि एकप्रमुखानि । सकललघुगुरूणि चतुष्क्रमाणि विश्रान्तार्धानि ॥ २॥] एक्कक्खरेण उत्तं, अइउत्तं दोहिं, मज्झिमं तीहिं। होइ चऊहिं पइट्ठा, सुपइट्टा पंचवण्णिल्ला ॥ ३॥ [एकाक्षरेण उक्तं, अतिउक्तं द्वाभ्यां, मध्यमं त्रिभिः । भवति चतुर्भिः प्रतिष्ठा, सुप्रतिष्ठा पञ्चवर्णयुता ॥ ३ ॥] उत्तं कोऊहलस्स [उक्तं कौतूहलस्य]-- मो। मो। गो । जो ॥३.१॥ अइउत्तं वसुएवस्स [अत्युक्तं वसुदेवस्य] वीरं । देवं । वंदे । णिच्चं ॥३.२॥ [वीरं देवम् । वन्दे नित्यम् ।। ३.१ ॥] मज्झिमं भरहस्स मध्यमं भरतस्य] मअणो। विरहे । अहि। डहइ ॥३.२ ॥ [मदनो। विरहे । अधिकं । दहति ॥ ३.२ ॥] अण्णं च सुद्धसीलस्स [अन्यच्च शुद्धशीलस्य] वल्लहा । गेहिणी । जस्स सो। धण्णओ॥३.३॥ [वल्लभा । गेहिनी । यस्य सः । धन्यः ॥ ३.३ ॥] तहा भरहस्स [तथा भरतस्य] अकेसा। विगोसा। समाओ। व देओ ॥३.४॥ पइट्ठा विअंड्ढस्स [प्रतिष्ठा विदग्धस्य]-- ण लब्भए । घणत्थणी। x x x ॥३.५॥ [न लभ्यते घनस्तनी । xxx ॥ ३.५ ॥] [Fol. 33 is missing.] [Fol. 34 A] दो गा तिता गुरुत्तरा । णाराअ[अ]स्स अंसआ। [दौ गुरू त्रयस्त्रिमात्रा गुरूत्तराः । नाराचकस्यांशकाः ॥ ४ ॥] णराओ लडहसहावस्स [नाराचो लटभस्वभावस्य] • दुवारवेरिवारणा । दुक्कब्भमंतचालणा। णाराअचिण्णकुंभआ । वच्चंति केवि कुंभिआ ॥४.१॥
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy