SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ११८ मागधजातिः ५.५.१ स्वयंभूच्छन्दः (पूर्वभागः)। चित्ता ललिअसहावस्स [चित्रा ललितस्वभावस्य] मोत्तावलि तह स(सु)मणोहरए । जिस्सा परिणवा पओहरए । तिस्सा तुअ विरहअम्मि हिअर्थ गोच्छिल्लरसलिलअम्व हिअअं॥५.१॥ [मुक्तावलिः तथा सुमनोहरे यस्याः परिणमति पयोधरे। तस्यास्तव विरहे हृदय गोष्पदसलिलमिव हृतम् ॥ ५.१ ॥] णममगुरू जइ सा उ [Fol. 32 Bj अचित्ता ॥ ६ ॥ [नवमगुरुयदि सा उपचित्रा ॥ ६ ॥] ___ उअचित्ता देवणाहस्स [उपचित्रा देवनाथस्य] , घणमाला अमराउहपंती विज्जुलिआ सबलाआपंती। णजइ मअणमरीअकआओ विविहरअणरंगावलिआओ ॥ ६.१॥ [धनमाला अमरायुधप्रान्ताः विद्युत् सबलाकापङ्क्तिः । ज्ञायते मदनxxx कृताः विविधरत्नरङ्गावल्यः ॥ ६.१॥] पंचंससारहूए बहुलत्थे लक्खलक्खणविसुद्धे । एत्थ सअंभुच्छंदे मागहजाई परिसमत्ता ॥७॥ [पञ्चांशसारभूते बहुलार्थे लक्ष्यलक्षणविशुद्धे । अत्र स्वयंभूच्छन्दसि मागधजातिः परिसमाप्ता ॥ ७ ॥] ६. उक्तादिविधिः। इअ खंधअपमुहाणं जाईणं [लक्ख]लक्खणं सिटुं। एण्ही उत्ताइणं साहिजंतं णिसामेह ॥ १॥ [इति स्कन्धकप्रमुखानां जातीनां लक्ष्यलक्षणं शिष्टम् । इदानीं उक्तादीनां कथ्यमानं निशामयत ॥१॥ १ Ms. adds स before सतिल. .
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy