________________
११८
मागधजातिः ५.५.१
स्वयंभूच्छन्दः (पूर्वभागः)। चित्ता ललिअसहावस्स [चित्रा ललितस्वभावस्य]
मोत्तावलि तह स(सु)मणोहरए ।
जिस्सा परिणवा पओहरए । तिस्सा तुअ विरहअम्मि हिअर्थ
गोच्छिल्लरसलिलअम्व हिअअं॥५.१॥ [मुक्तावलिः तथा सुमनोहरे
यस्याः परिणमति पयोधरे। तस्यास्तव विरहे हृदय
गोष्पदसलिलमिव हृतम् ॥ ५.१ ॥] णममगुरू जइ सा उ [Fol. 32 Bj अचित्ता ॥ ६ ॥
[नवमगुरुयदि सा उपचित्रा ॥ ६ ॥] ___ उअचित्ता देवणाहस्स [उपचित्रा देवनाथस्य]
, घणमाला अमराउहपंती
विज्जुलिआ सबलाआपंती। णजइ मअणमरीअकआओ
विविहरअणरंगावलिआओ ॥ ६.१॥ [धनमाला अमरायुधप्रान्ताः
विद्युत् सबलाकापङ्क्तिः । ज्ञायते मदनxxx कृताः
विविधरत्नरङ्गावल्यः ॥ ६.१॥] पंचंससारहूए बहुलत्थे लक्खलक्खणविसुद्धे । एत्थ सअंभुच्छंदे मागहजाई परिसमत्ता ॥७॥ [पञ्चांशसारभूते बहुलार्थे लक्ष्यलक्षणविशुद्धे । अत्र स्वयंभूच्छन्दसि मागधजातिः परिसमाप्ता ॥ ७ ॥]
६. उक्तादिविधिः। इअ खंधअपमुहाणं जाईणं [लक्ख]लक्खणं सिटुं। एण्ही उत्ताइणं साहिजंतं णिसामेह ॥ १॥ [इति स्कन्धकप्रमुखानां जातीनां लक्ष्यलक्षणं शिष्टम् । इदानीं उक्तादीनां कथ्यमानं निशामयत ॥१॥
१ Ms. adds स before सतिल.
.