SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ मागधजातिः ५.५] स्वयंभूच्छन्दः (पूर्वभागः) मत्तासमअं अंगारगणस्स [मात्रासमकं अङ्गारगणस्य - पेच्छह पप्फुल्लिअसाहारा । रत्तासोआ किसलअसारा । णिमिआ धवला अरुणच्छाआ मअणहरंमि व धअसंघाआ ॥२.१॥ [प्रेक्षध्वं प्रफुल्लितसहकाराः रक्ताशोकाः किसलयशाराः। . निमिता धवला अरुणच्छायाः । मदनगृह इव ध्वजसंघाताः॥२.१॥] तिचो उरगो वाणवासिआए ॥ ३ ॥ [तृतीयश्चतुर्मात्रः उदरगः वानवासिकायाम् ॥ ३ ॥] वाणवासिआ तस्सेअ [वानवासिका तस्यैव]-- तुह सुहअ विओअसिज्झमाणा गत्तमवत्थोदसावसाणा। छाआ जाआ पणट्टदेहा लहूइ अहिणवससहरलेहा ॥३.१॥ [तव सुभग वियोगक्षीणा . छाया जाता प्रनष्टदेहा लघ्वी अभिनवशशधरलेखा ॥ ३.१ ॥] उजु पंचमट्ठमा विसलोए ॥४॥ [ऋजू पञ्चमाष्टमौ विश्लोके ॥ ४ ॥] विसलोआ बन्धुदत्तस्स [विश्लोको बन्धुदत्तस्य] सुरकरिकओलमदलालसओ अवसेसवसइबद्धालसओ। धुअकमलरेणुपरिपिंजरओ रुणरुंजइ नलिणई महुअरओ ॥४.१॥ [सुरकरिकपोलमदलालसः अवशेषवसतिबद्धालसः । धुतकमलरेणुपरिपिञ्जरः आक्रन्दति नलिनानि मधुकरः ॥ ४.१ ॥] सत्तमणममलहूणां चित्ता ॥५॥ [ x x x चित्रा ॥५॥
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy