________________
मागधजातिः ५.५] स्वयंभूच्छन्दः (पूर्वभागः) मत्तासमअं अंगारगणस्स [मात्रासमकं अङ्गारगणस्य -
पेच्छह पप्फुल्लिअसाहारा । रत्तासोआ किसलअसारा । णिमिआ धवला अरुणच्छाआ
मअणहरंमि व धअसंघाआ ॥२.१॥ [प्रेक्षध्वं प्रफुल्लितसहकाराः
रक्ताशोकाः किसलयशाराः। . निमिता धवला अरुणच्छायाः ।
मदनगृह इव ध्वजसंघाताः॥२.१॥] तिचो उरगो वाणवासिआए ॥ ३ ॥
[तृतीयश्चतुर्मात्रः उदरगः वानवासिकायाम् ॥ ३ ॥] वाणवासिआ तस्सेअ [वानवासिका तस्यैव]--
तुह सुहअ विओअसिज्झमाणा
गत्तमवत्थोदसावसाणा। छाआ जाआ पणट्टदेहा
लहूइ अहिणवससहरलेहा ॥३.१॥ [तव सुभग वियोगक्षीणा .
छाया जाता प्रनष्टदेहा
लघ्वी अभिनवशशधरलेखा ॥ ३.१ ॥] उजु पंचमट्ठमा विसलोए ॥४॥
[ऋजू पञ्चमाष्टमौ विश्लोके ॥ ४ ॥] विसलोआ बन्धुदत्तस्स [विश्लोको बन्धुदत्तस्य]
सुरकरिकओलमदलालसओ
अवसेसवसइबद्धालसओ। धुअकमलरेणुपरिपिंजरओ
रुणरुंजइ नलिणई महुअरओ ॥४.१॥ [सुरकरिकपोलमदलालसः
अवशेषवसतिबद्धालसः । धुतकमलरेणुपरिपिञ्जरः
आक्रन्दति नलिनानि मधुकरः ॥ ४.१ ॥] सत्तमणममलहूणां चित्ता ॥५॥ [ x x x चित्रा ॥५॥