________________
११६
- स्वयंभूच्छन्दः (पूर्वभागः) [शीर्षकाणि ४.४.१जो गजंतमत्तमाअंगतुंगदंतग्गिणिहसणुच्छलिअमणिसिला
वलणपेल्लणुव्वीमहाभरकंतमुक्कहुक्कारकूरणघणा [ Fol. 18 B] हिकोअकालग्गिजालमालावलीका(क)आमूलविउलसिहरो। जो करिकर उभउविणिग्गंतमअसरीसोत्तसित्ततिम(म्म)तकुंजसंघाअ
खोल्लचिक्खिल्ललोललोलंतकोलउलविंद(द)दाढमिअंकससि
मऊहमणिपज्झरंतअणइणिवहभरिअपमणकुहरओ ॥ जो गंधवहविहुअकंकेल्लिमल्लिआतिलअबउलचंपअपिअंगु
पुण्णाभणाअपरिगलिअकुसुमपरिमलमिलंतलोलालिवलअझंकार[भ]मणरुंदेन मिलिअगंधव्वमिहुणपारद्धगेअरम्मो । जो अंअच्छिअंछुहामुहमहागुहागाहगहिअगअगत्तमोत्तिभतणीणिसासअवससमुच्छलिअधवलमोत्तावलिअचुण्णं वण्णं दसण-॥४.१॥ [यो गर्जन्मत्तमातंगतुङ्गदन्ताग्रनिघर्षणोच्छलितमणिशिला
वलनप्रेरणो:महाभराक्रान्तमुक्तहुंकारस्फुरण... कोपकालामिज्वालामालावलीकृतामूलविपुलशिखरः । यः करिकरउभयतोविनिर्यन्मदसरीस्रोतःसिक्तार्दीभूतकुञ्जसंघातगाढपङ्कलोललुलत्कोलकुलवृन्ददंष्ट्रामृगाङ्कशशिमयूखमणिप्रक्षरन्नदी निवहभृतपवनकुहरः । यो गन्धवह विधुतकंकेलिमल्लिकातिलकबकुलचम्पकप्रियगुपुन्नागनागपरिगलितकुसुमपरिमलमिलल्लोलालिवलयझंकार भ्रमणविस्तीर्णेन मिलितगन्धर्वमिथुनप्रारब्धगेयरम्यः ।
यः x x x x x x ॥४.१ ।। [Foll. 19 to 31 are missing. ]
५. मागधजातिः।
[Fol. 32 A]
[कुवलअ] सेज्जा पंकुक्खेओ। दाहिणमारुअओ कप्पूरं __ अहिअं विरहे डहह सरीरं ॥ १.१ ॥ [ कुवलयशय्या पोत्क्षेपः । दक्षिणमारुतः कर्पूरः
अधिकं विरहे दहति शरीरम् ॥ १.१॥] मत्तासमअं णममलआरं ॥२॥ [मानासमकं नवमलकारम् ॥ १॥]