SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ११६ - स्वयंभूच्छन्दः (पूर्वभागः) [शीर्षकाणि ४.४.१जो गजंतमत्तमाअंगतुंगदंतग्गिणिहसणुच्छलिअमणिसिला वलणपेल्लणुव्वीमहाभरकंतमुक्कहुक्कारकूरणघणा [ Fol. 18 B] हिकोअकालग्गिजालमालावलीका(क)आमूलविउलसिहरो। जो करिकर उभउविणिग्गंतमअसरीसोत्तसित्ततिम(म्म)तकुंजसंघाअ खोल्लचिक्खिल्ललोललोलंतकोलउलविंद(द)दाढमिअंकससि मऊहमणिपज्झरंतअणइणिवहभरिअपमणकुहरओ ॥ जो गंधवहविहुअकंकेल्लिमल्लिआतिलअबउलचंपअपिअंगु पुण्णाभणाअपरिगलिअकुसुमपरिमलमिलंतलोलालिवलअझंकार[भ]मणरुंदेन मिलिअगंधव्वमिहुणपारद्धगेअरम्मो । जो अंअच्छिअंछुहामुहमहागुहागाहगहिअगअगत्तमोत्तिभतणीणिसासअवससमुच्छलिअधवलमोत्तावलिअचुण्णं वण्णं दसण-॥४.१॥ [यो गर्जन्मत्तमातंगतुङ्गदन्ताग्रनिघर्षणोच्छलितमणिशिला वलनप्रेरणो:महाभराक्रान्तमुक्तहुंकारस्फुरण... कोपकालामिज्वालामालावलीकृतामूलविपुलशिखरः । यः करिकरउभयतोविनिर्यन्मदसरीस्रोतःसिक्तार्दीभूतकुञ्जसंघातगाढपङ्कलोललुलत्कोलकुलवृन्ददंष्ट्रामृगाङ्कशशिमयूखमणिप्रक्षरन्नदी निवहभृतपवनकुहरः । यो गन्धवह विधुतकंकेलिमल्लिकातिलकबकुलचम्पकप्रियगुपुन्नागनागपरिगलितकुसुमपरिमलमिलल्लोलालिवलयझंकार भ्रमणविस्तीर्णेन मिलितगन्धर्वमिथुनप्रारब्धगेयरम्यः । यः x x x x x x ॥४.१ ।। [Foll. 19 to 31 are missing. ] ५. मागधजातिः। [Fol. 32 A] [कुवलअ] सेज्जा पंकुक्खेओ। दाहिणमारुअओ कप्पूरं __ अहिअं विरहे डहह सरीरं ॥ १.१ ॥ [ कुवलयशय्या पोत्क्षेपः । दक्षिणमारुतः कर्पूरः अधिकं विरहे दहति शरीरम् ॥ १.१॥] मत्तासमअं णममलआरं ॥२॥ [मानासमकं नवमलकारम् ॥ १॥]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy