________________
४. १-४]
स्वयंभूच्छन्दः ।
आर्द्रकृत रेणुसुगन्धे वाते आघाते कुपितानाम् ।
विगलितमान भरात् x x x x हृदयात् ॥ १२ ॥]
पढमं च दुअइआ पुणो पच्छा बज्झइ गीइआ । एसा होइ दुहंगिआ अण्णा वि जहिच्छिआ (अ) रूअएहिं ॥ २ ॥ [ प्रथमं च द्विपदी पुनः पश्चाद् बध्यते गीतिका । एषा भवति द्विभङ्गिका अन्यापि च यथेप्सितरूपैः ॥ २ ॥ ]
दुहंगिआ अहिमाणइद्धस्स [ द्विभङ्गिका अभिमान चिह्नस्य ] -
घणमअरंदबिंदुणि (णी) संदिरदलमिलिआरविंदभा पुप्फहोअभसल गोच्छच्छववच्छस मुच्छलंतभा । माहवमा अम्मि हिअलिच्छिअकुसुमालिद्धगंधआ
अव्वो दुव्विअड्ढ कह होहिसि साहसु महुरुल्लुआ उड्ढण्दुलसीलाओ उट्टंत पडंत विविहकुसुमपसुं
वाही तुह हिअअं अणवरअभरतअस्स वेपण ॥ २.१ ॥ [x X X X X ॥ २·१ ॥ ]
अहवा अराअस्स [अथवा वाक्पतिराजस्य ] -
थणदिण्णगरुअचंद पंगुअक्खमणंससेसुमासह - भर कुंचिअमउअसिहो चक्कलिओ तीअ रोमंचो ॥ विअलिअम्मि X
X
X
[Fol. 15, 16 and 17 are missing.]
[Fol. 18 A]
X ॥ २.२ ॥
—लोट्टथिरमहुरप अपाअवकज्जाद्दअद्दद्दसालवाहणनरेंद संसग्गचउरमजंतलुद्धमरहट्ठसुंदरी
थोरथिमिअथणवट्टसंठिउद्धुच्छलंतसासलहलद्दिपंकोहपीवरुल्हसि अतरल कंठाउमालि आचलतरंगरंगंतर हअंम्मि पुलि ॥ ३.१ ॥
X
कालानुरूअस्स [ तत्कालानुरूपस्य ]--
११५
X
X
[x X ॥ ३.१ ॥] मालागलिअआ अवसाणअम्मि चआरआ दोणि दोण्णि वड्ढंति विसमसंखाएँ संठिआ जइ हवंति किर विसमसीसअं तं ॥ ४ ॥
[मालागलितकपादावसाने चतुर्मात्रौ द्वौ द्वौ वर्धते विषमसंख्यया संस्थितौ यदि भवन्ति किल विषमशीर्षकं तत् ॥ ४ ॥ ]