SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ४. १-४] स्वयंभूच्छन्दः । आर्द्रकृत रेणुसुगन्धे वाते आघाते कुपितानाम् । विगलितमान भरात् x x x x हृदयात् ॥ १२ ॥] पढमं च दुअइआ पुणो पच्छा बज्झइ गीइआ । एसा होइ दुहंगिआ अण्णा वि जहिच्छिआ (अ) रूअएहिं ॥ २ ॥ [ प्रथमं च द्विपदी पुनः पश्चाद् बध्यते गीतिका । एषा भवति द्विभङ्गिका अन्यापि च यथेप्सितरूपैः ॥ २ ॥ ] दुहंगिआ अहिमाणइद्धस्स [ द्विभङ्गिका अभिमान चिह्नस्य ] - घणमअरंदबिंदुणि (णी) संदिरदलमिलिआरविंदभा पुप्फहोअभसल गोच्छच्छववच्छस मुच्छलंतभा । माहवमा अम्मि हिअलिच्छिअकुसुमालिद्धगंधआ अव्वो दुव्विअड्ढ कह होहिसि साहसु महुरुल्लुआ उड्ढण्दुलसीलाओ उट्टंत पडंत विविहकुसुमपसुं वाही तुह हिअअं अणवरअभरतअस्स वेपण ॥ २.१ ॥ [x X X X X ॥ २·१ ॥ ] अहवा अराअस्स [अथवा वाक्पतिराजस्य ] - थणदिण्णगरुअचंद पंगुअक्खमणंससेसुमासह - भर कुंचिअमउअसिहो चक्कलिओ तीअ रोमंचो ॥ विअलिअम्मि X X X [Fol. 15, 16 and 17 are missing.] [Fol. 18 A] X ॥ २.२ ॥ —लोट्टथिरमहुरप अपाअवकज्जाद्दअद्दद्दसालवाहणनरेंद संसग्गचउरमजंतलुद्धमरहट्ठसुंदरी थोरथिमिअथणवट्टसंठिउद्धुच्छलंतसासलहलद्दिपंकोहपीवरुल्हसि अतरल कंठाउमालि आचलतरंगरंगंतर हअंम्मि पुलि ॥ ३.१ ॥ X कालानुरूअस्स [ तत्कालानुरूपस्य ]-- ११५ X X [x X ॥ ३.१ ॥] मालागलिअआ अवसाणअम्मि चआरआ दोणि दोण्णि वड्ढंति विसमसंखाएँ संठिआ जइ हवंति किर विसमसीसअं तं ॥ ४ ॥ [मालागलितकपादावसाने चतुर्मात्रौ द्वौ द्वौ वर्धते विषमसंख्यया संस्थितौ यदि भवन्ति किल विषमशीर्षकं तत् ॥ ४ ॥ ]
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy