SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ११४ (शीर्षकाणि स्वयंभूच्छन्दः (पूर्वभागः)। [पञ्चांशसारभूते बहुलार्थे लक्ष्यलक्षणविशुद्धे । अत्र स्वयम्भूच्छन्दसि खञ्जकजातिः परिसमाप्ता ॥ १३ ४. शीर्षकाणि दुगुणो जइ ओलंबओ। बज्झइ गीई [Fol. 14 A] निहणओ॥ दुअईखंड भणंति । तच्चेअ तहा छइला ॥ १ ॥ [द्विगुणो यद्यवलम्बकः । बध्यते गीतिनिधनकः ॥ द्विपदीखण्डं भणन्ति । तदेव तथा छेकाः ॥ १॥] दुअईखंडं सिरिहरिसदेवस्स [द्विपदीखण्डं श्रीहर्षदेवस्य ] कुसुमाउहपिअअअं । मउलावंतो चूअअं। सिढिलिअमाणग्गहणओ। पावइ दाहिणपमणओ ॥ विअसिअवउलासोअओ। इच्छिअपिअअममेलओ॥ पलिवालणअसमत्थओ। तम्मह जुअईसत्थओ॥ इअ पढम महुमासो जणस्स हिअआइँ कुणइ मउआई। पच्छा विधइ कामो लद्धप्पसरेहिं कुसुमबाणेहिं ॥ १.१॥ [कुसुमायुधप्रियदूतकं । मुकुलयंश्थूतकम् । शिथिलितमानग्रहणो । प्राप्नोति दक्षिणपवनः ॥ . विकसितबकुलाशोकः । इष्टप्रियतममेलनः । प्रतिपालनासमर्थः । ताभ्यति युवतिसार्थः ॥ इति प्रथमं मधुमासो जनस्य हृदयानि करोति मृदूनि । पश्चाद्विध्यति मदनो लब्धप्रसरैः कुसुमबाणैः ॥ १.१ ॥] तहा अहिमाणइद्धस्स [तथा अभिमानचिह्नस्य] पडिभग्गसूरपसरआ। रहसुच्छलंतमेहआ। उप्फुल्लकंदलिआए। विअसिअसिलिंधिनिवेहए ॥ उल्हसिअतिअसचावआ । उग्गअंतणंकुरुल्लआ। जाआ पाउसकालए । उकंठुला दिवसआ॥ उल्लिअरेणुसुअंध वाए [Fol. 14 B] अग्घाइअम्मि कुविआण । विअलिअमाणभराओ आअरनंटाविओ हिअआओ:॥१.२॥ [प्रतिभग्नसूर्यप्रसराः। रभसोच्छलन्मेघाः ॥ उत्फुल्लकन्दलिके । विकसितशिलीन्ध्रनिवहे ॥ उल्लसितत्रिदशचापाः। उद्गततृणाङ्कुराः ।। जाताः प्रावृट्काले । उत्कण्ठायुताः दिवसाः॥ १Ms. reads निवहआए. 2 Ms. drops अ from this word.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy