________________
३. ७.१-१३] स्वयंभूच्छन्दः (पूर्वभागः)।
११३ मल्लिआ संगमित्तस्स [मल्लिका संगमित्रस्य ] .
जत्थ गामसीमा पउत्थवइअ व्व दीहसासिआ
पिक्ककलमकेआरा सरोरुहआण्णवासिआ । पमणविहुअदुमदिण्णकुसुमपब्भारभरिअपंथआ __ गंधलुद्धफुलंधुआउला होंत पहिअसत्था ॥ १०.१ ॥ [ यत्र ग्रामसीमाः प्रोषितपतिकेव दीर्घश्वासिकाः
पक्ककलमकेदाराः सरोरुहxxवासिताः । पवन विधुतद्रुमदत्तकुसुमप्राग्भारभृतपथाः
गन्धलुब्धभ्रमराकुलाः भवन्ति पथिकसार्थाः ॥ १०.१ ॥ [Fol. 13 B] पढमबीअचउत्थपआरसंजु भणंति दीविरं ॥ ११ ॥
[प्रथमद्वितीयचतुर्थपकारसंयुक्ता भणन्ति दीपिकाम् ॥ ११॥] दीविआ चंदणस्य [दीपिका चन्दनस्य]
सामलंगि तुज्झाणणिंदुणा विणिज्जिओ मिअंकओ ___ हरसिरं समुल्लीणओ वि मज्झए जलाण झीणओ। णहसिरिं परं संभरंत[अ]ओ इह पुणो समागओ
पण्हिअप्पडिमआच्छलेण पाएसु अ एसु पडिअओ ॥ ११.१॥] [श्यामलाङ्गि तवाननेन्दुना विनिर्जितो मृगाङ्कः
हरशिरःसंलीनोपि मध्ये जलानां क्षीणः । नमःश्रियं परं संस्मरन् इह पुनः समागतः
याणिप्रतिमाच्छलेन पादयोश्चैतयोः पतितः ॥ ११.१॥] सवाओ संभमंति जइ तं भणंति लच्छिअं॥१२॥
[सर्वाः संभवन्ति यदि तां भणन्ति लक्ष्मीम् ॥ १२ ॥] लच्छी पहंजणस्स [लक्ष्मीः प्रभञ्जनस्य.] -
हा हट्ट आपएसाण पडिओ चित्तअवडओ . ___ हा कुट्टिमभूमिआण अ कुसमच्छलणअवच्छओ। . हा घरगिरिसिहरआण वणलच्छी(च्छि)केलहअतओ .. हा हट्टओ पुराहिवसलं सुद्धआल मणिमउ(ऊ)रओ ॥ १२.१ ॥
[x x x x x॥ १२.१ ॥] पंचंससारहूए बहुलत्थे लक्खलक्खणविसुद्धे । एत्थ सअंभुच्छेदे खंजअजाई परिसमत्ता ॥ १३ ॥
I Ms. reads पण्हिअपडिमाच्छलेण,