________________
११०
स्वयंभूच्छन्दः (पूर्वभागः) - [खञ्जकजातिः[यमकपरिवर्जितानि पादविशुद्धानि सदृशचरणानि ।
इति गलितकखानि भणितानि तथा च निपुणैः ॥ १ ॥] खंजअम्मि तजुअं तिचआरा तगुरुणो अ॥२॥
[खनके तयुगं त्रिचकाराः त्रिमात्रगुरू च ॥ २ ॥]. खंजअं सुद्धसहावस्स [खञ्जकं शुद्धस्वभावस्य]
तरुणमित्तकरफरिसपहिअअइबोहिएणं __ अमअलोललोअणफुलंधुअलोहिएण । दंतपंतिछविकेसरअहरदलुल्लएण
मुद्धिऍ अरविंदेण व हरसि म(मु)हुल्लएण ॥२.१ ॥ • [तरुणमित्रकरस्पर्शप्रथितातिबोधितेन
अमदलोललोचनभ्रमरलोभितेन । दन्तपङ्क्तिछविकेसराधरदलवता
मुग्धिके अरविन्देनेव हरसि मुखेन ॥ २.१ ॥] खंडं चचपगणक(क)अं॥३॥
[खण्डं चचपगणकृतम् ॥ ३॥] खंड सिरिहरिसएवस्स [खण्डं श्रीहर्षदेवस्य]
कुसुमाउहपिअदूअअं
मउलावंते चूअ। सिढिलिअमा [णग्गहणओ
वायइ दाहिणपवणओ॥] ३.१॥ [Foll. 9 and to missing. [Fol. II A]
-धुत्तिरमिअं रउल्लअं ॥ दुअइच्चिअ उंअंतएक्कलहुविहीणा कामलेहा ।
[द्विपयेव उपान्तैकलंघुविहीना कामलेखा ॥ ४ ॥] कामलेहा तस्सेअ [ कामलेखा तस्यैव]
माणिणि दुजणेहिं अलिअं चिअ मज्झ कआवराहा
मुद्धसहावआ अ अवरेसिरि तं अणिलुत्तकोहा । . चलणंतट्ठिअस्स णमिरस(स्स) वि माइ भणंतअस्स
दिज्जइ से मुहम्मि हसिऊण पिआए पिआरविंदं ॥४.१॥ [मानिनि दुर्जनैः अलीकमेव मम कृतापराधा
मुग्धस्वभावा च xxx त्वं अनिवृत्तक्रोधा । चरणान्ते स्थितस्य नतस्यापि मातर्भणतः दीयतेऽस्य मुखे हसित्वा प्रियया प्रियारविन्दम् ॥ ४.१ ॥]
१
Ms. reads उअअंत.