SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ११० स्वयंभूच्छन्दः (पूर्वभागः) - [खञ्जकजातिः[यमकपरिवर्जितानि पादविशुद्धानि सदृशचरणानि । इति गलितकखानि भणितानि तथा च निपुणैः ॥ १ ॥] खंजअम्मि तजुअं तिचआरा तगुरुणो अ॥२॥ [खनके तयुगं त्रिचकाराः त्रिमात्रगुरू च ॥ २ ॥]. खंजअं सुद्धसहावस्स [खञ्जकं शुद्धस्वभावस्य] तरुणमित्तकरफरिसपहिअअइबोहिएणं __ अमअलोललोअणफुलंधुअलोहिएण । दंतपंतिछविकेसरअहरदलुल्लएण मुद्धिऍ अरविंदेण व हरसि म(मु)हुल्लएण ॥२.१ ॥ • [तरुणमित्रकरस्पर्शप्रथितातिबोधितेन अमदलोललोचनभ्रमरलोभितेन । दन्तपङ्क्तिछविकेसराधरदलवता मुग्धिके अरविन्देनेव हरसि मुखेन ॥ २.१ ॥] खंडं चचपगणक(क)अं॥३॥ [खण्डं चचपगणकृतम् ॥ ३॥] खंड सिरिहरिसएवस्स [खण्डं श्रीहर्षदेवस्य] कुसुमाउहपिअदूअअं मउलावंते चूअ। सिढिलिअमा [णग्गहणओ वायइ दाहिणपवणओ॥] ३.१॥ [Foll. 9 and to missing. [Fol. II A] -धुत्तिरमिअं रउल्लअं ॥ दुअइच्चिअ उंअंतएक्कलहुविहीणा कामलेहा । [द्विपयेव उपान्तैकलंघुविहीना कामलेखा ॥ ४ ॥] कामलेहा तस्सेअ [ कामलेखा तस्यैव] माणिणि दुजणेहिं अलिअं चिअ मज्झ कआवराहा मुद्धसहावआ अ अवरेसिरि तं अणिलुत्तकोहा । . चलणंतट्ठिअस्स णमिरस(स्स) वि माइ भणंतअस्स दिज्जइ से मुहम्मि हसिऊण पिआए पिआरविंदं ॥४.१॥ [मानिनि दुर्जनैः अलीकमेव मम कृतापराधा मुग्धस्वभावा च xxx त्वं अनिवृत्तक्रोधा । चरणान्ते स्थितस्य नतस्यापि मातर्भणतः दीयतेऽस्य मुखे हसित्वा प्रियया प्रियारविन्दम् ॥ ४.१ ॥] १ Ms. reads उअअंत.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy