SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १११ १-७.१] स्वयंभूच्छन्दः (पूर्वभागः) मागहणक्कुडीअ छवरे चउचा(च)साए सत्तमदहमलआए गुरुत्त[अ]अंताए ॥५॥ [मागधनओव्यां षण्मात्रप्रमुखाः चत्वारश्चतुर्मात्राः। सप्तमदशमलघुकायां गुरुत्रयान्तायाम् ॥ ५॥] मागहणकुड्डआ विमलस्स [मागधनकुटी विमलस्य ] एस पिएण लग्गघणकद्दवगत्ताए नलिणिमुणालवण्णससिसण्णिहदाढाए । परसुणिदिण्णकण्ण अइमंथरलीलाए णिअ णितण्णुआ x x असई कुवराहाए ॥५.१॥ [ xx xx xxx x ___x x x ४॥ ५.१ ॥] उअणिहणम्मि दुाण्ण लहुणो जइ नक्कुडअं ॥६॥ [ उपनिधने द्वौ लघू यदि नर्कुटकम् ॥ ६ ॥] णक्कुडअं उब्भडस्स [ नर्कुटकं उद्भटस्य ] अज्जं चिअ गओत्ति अजं [ fol. II B ]चिअ रणरणओ ___ जत्तो चिअ णिएमि तत्तो चिअ घणघणओ। ल्हसइ सुदिढअरं पि कअ णीमीबंधणअं __दूबलबाहिआहिं संठाइ ण कंकणअं ॥ ६.१॥ [अद्यैव गत इति अद्यैव रणरणकः यत एव पश्यामि तत एव घनघनकः। ल्हसति सुदृढतरमपि कृतं नीवीबन्धनं दुर्बलबाहुकयोः संतिष्ठते न कङ्कणकम् ।। ६.१ ॥] णिहणउअंत बे च परगा समणकुडअं॥७॥ [निधनोपान्त्यौ द्वौ चकारौ परगौ समनओटकम् ॥ ७॥] समणक्कुडअं अंजेणिउत्तस्स [समनर्कुटकं अञ्जनिपुत्रस्य ] णहमणिमोहजालअवणद्धधरावलअं णिरुअमदेहदित्तिविणिभिणदिसावलअं। मुहहरिणंककंतिजिअसूरससी तमिणं णवह महापुराणपुरिसं पुरएवजिणं ॥७.१॥ १ सत्तमदहमलहुअएँ ? २ Ms. reads विणिभिण्ण. "
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy