________________
१११
१-७.१]
स्वयंभूच्छन्दः (पूर्वभागः) मागहणक्कुडीअ छवरे चउचा(च)साए सत्तमदहमलआए गुरुत्त[अ]अंताए ॥५॥ [मागधनओव्यां षण्मात्रप्रमुखाः चत्वारश्चतुर्मात्राः।
सप्तमदशमलघुकायां गुरुत्रयान्तायाम् ॥ ५॥] मागहणकुड्डआ विमलस्स [मागधनकुटी विमलस्य ]
एस पिएण लग्गघणकद्दवगत्ताए
नलिणिमुणालवण्णससिसण्णिहदाढाए । परसुणिदिण्णकण्ण अइमंथरलीलाए
णिअ णितण्णुआ x x असई कुवराहाए ॥५.१॥ [ xx xx xxx x
___x x x ४॥ ५.१ ॥] उअणिहणम्मि दुाण्ण लहुणो जइ नक्कुडअं ॥६॥
[ उपनिधने द्वौ लघू यदि नर्कुटकम् ॥ ६ ॥] णक्कुडअं उब्भडस्स [ नर्कुटकं उद्भटस्य ]
अज्जं चिअ गओत्ति अजं [ fol. II B ]चिअ रणरणओ ___ जत्तो चिअ णिएमि तत्तो चिअ घणघणओ। ल्हसइ सुदिढअरं पि कअ णीमीबंधणअं __दूबलबाहिआहिं संठाइ ण कंकणअं ॥ ६.१॥ [अद्यैव गत इति अद्यैव रणरणकः
यत एव पश्यामि तत एव घनघनकः। ल्हसति सुदृढतरमपि कृतं नीवीबन्धनं
दुर्बलबाहुकयोः संतिष्ठते न कङ्कणकम् ।। ६.१ ॥] णिहणउअंत बे च परगा समणकुडअं॥७॥
[निधनोपान्त्यौ द्वौ चकारौ परगौ समनओटकम् ॥ ७॥] समणक्कुडअं अंजेणिउत्तस्स [समनर्कुटकं अञ्जनिपुत्रस्य ]
णहमणिमोहजालअवणद्धधरावलअं
णिरुअमदेहदित्तिविणिभिणदिसावलअं। मुहहरिणंककंतिजिअसूरससी तमिणं
णवह महापुराणपुरिसं पुरएवजिणं ॥७.१॥
१ सत्तमदहमलहुअएँ ? २ Ms. reads विणिभिण्ण. "