________________
गलितकजातिः १-५]
• स्वयंभूच्छन्दः (पूर्वभागः )
मह मर्हिदमउडमणिकिरणवारिधाराहिसित्तउह एक्क मारविंदं निरुअमदेह दित्तिदुत्तरतरंगिणीण्ह विअसअलगह पक्कमारविंदं । मिलिअतिलोअलोअलोअणभमंतमत्तालिपंतिपरिपीअरूअकमलं परमसिरिप्पओ (हो) हओहामिअअहिणवदेवलोअदुल्लाह अलब्भकमलं
॥ २.१ ॥
[नमत महेन्द्र मुकुटमणिकिरणवारिधाराभिषिक्तोभयक्रमारविन्दं निरुपम देहदीप्तिदुस्तर तरंगिणीस्न पितसकलग्रहचक्रमारवृन्दम् । मिलितत्रिलोकलोकलोचनभ्रमन्मत्ता लिपङ्किपरिपीतरूपकमलं परमश्रीप्रभौघतिरस्कृताभिनवदेवलोक दुर्लभालभ्यकमलम् ॥ २.१ ||]
पुणरवि दोचआर रहिअं गआरणिहणं उग्गगलिअअं ॥ ३ ॥ [पुनरपि द्विचकाररहितं गकार निधनं उम्रगलितकम् ॥ ३ ॥ ] उग्गगलिअअं वढमित्तस्स [ उग्रगलितं वृद्धमित्रस्य ] -
अरि भंगुरवलाससंदोह समरवेलास के वलंते महरथिगअरेण रामेण संधिमिच्छामि केवलं ते । हरि हरिगण म भीरु मअमेव [Fol. 8 B] तं च किरणाविलो महासी राम समअविहंति सम होहि तं च किर णावि लोमहासी ॥ ३.१ ॥
X
X
X
X
[ x
X
X
X
X
X
X
X
X
X
X
× ॥ ३.१ ॥]
मोत्तूण डंडआई खंधअजाई च अण्णरू आई | जाई चिअ जमिआई ताअं चिअ होंति गलिआई ॥ ४ ॥ [मुक्त्वा दण्डकान् स्कन्धकजातिं च अन्यरूपाणि । यान्येन यमितानि तान्येव भवन्ति गलितानि ॥ ४ ॥ ]
पंचंससारहूए बहु[ल]त्थे लक्खलक्खणविस्रुद्धे | एत्थ सअंभुच्छंदे गलिअअजाई परिसमत्ता ॥ ५॥ [ पञ्चांशसारभूते बहुलार्थे लक्ष्यलक्षणविशुद्धे । अत्र स्वयंभूच्छन्दसि गलितकजातिः परिसमाप्ता ॥ ५ ॥ ]
१०९
३. खञ्जकजातिः ।
जमअपरिवज्जिआई पाअविसुद्धाई सरिसचलणाई | इअ गलिअअखंजाई भणिआई तह अ णिउणेहिं ॥ १ ॥