SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १०८ स्वयंभूच्छन्दः (पूर्वभागः)। [गाथादिविधिः ८.५तरलालिवलअचलचलणचालणुच्छित्तमालइलुलंतपरिमलाअट्टसुपरिघुट्टविअनिटुरारावमोरपारद्धतंडवारंभे। आरंभसि णिक्किव पाउसम्मि किं गमणअं तंसिं ॥ ८.५॥ [तरलालिवलयचलचरणचालनोत्स्पृष्टमालतीलोलपरिमला कृष्टसुपरिघोषितनिष्ठुरारावमयूरप्रारब्धताण्डवारम्भायाम् । आरम्भसे निष्कृप प्रावृषि किं गमनं तस्याम् ॥ ८.५ ॥] उर्वगाहो तस्सेअ [उपगाथः तस्यैव] दिसिदिसि पसरंतच्चिअ लोद्धं गंधुद्ध भलभमंतभमरभमरोहपउर परिमुक्ककलअलुग्घोससंमसंघाअसिग्घघुम्मविअपहिअणिग्योरे। णिग्घोरपक्खिणो जे वि ते इ घरवावडा होति ॥ ८.६॥ [दिशि दिशि प्रसरत् xxx लोध्रगन्धोर्ध्वविह्वलभ्रमद्धभरभ्रमरौघप्रचुरपरिमुक्तकलकलोद्धोषसम्यक्संघातशीघ्रघूर्णितपथिकनिर्दये। निर्दयपक्षिणो येपि तेऽपि गृहव्यापृता भवन्ति ।। ८.६ ॥] मालागाहो णिउणस्स [मालागायो निपुणरस] [Fol. 7 is missing.] २. गलितकजातिः [Fol. 8A] प्पअरु पढमअइं ॥ माओमाणमोहकलिकामकोहमअहरिसलोह रसरूअगंधपमुहपणसविस। केवलणिम्ममा णउज्जोअणा अ तअलोकमंडणा ___ होअ मज्झ गणिरवसेसविसअं॥१.१॥ [मायामानमोहकलिकामक्रोधमदहर्षलोभ रसरूपगन्धप्रमुखपञ्चषष्टिविषयम् । केवलनिर्ममा नयोद्योतनाश्च त्रैलोक्यमण्डनाः ___ भवत मम गतनिरवशेषविषयम् ॥ १.१॥] तच्चिअ दोचआररहिअं गआरणिहणं भण्णं(णं)ति किर मुद्धगलिअअंति॥२॥ [तदेव द्विचकाररहितं गकारनिधनं भणन्ति किल मुग्धगलितकमिति ॥ २ ॥] तं विअड्डस्स [तद्विदग्धस्य] १Ms. reads उग्गाहो. २ This is मालागलितक: last two lines only.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy