________________
१०८
स्वयंभूच्छन्दः (पूर्वभागः)। [गाथादिविधिः ८.५तरलालिवलअचलचलणचालणुच्छित्तमालइलुलंतपरिमलाअट्टसुपरिघुट्टविअनिटुरारावमोरपारद्धतंडवारंभे। आरंभसि णिक्किव पाउसम्मि किं गमणअं तंसिं ॥ ८.५॥ [तरलालिवलयचलचरणचालनोत्स्पृष्टमालतीलोलपरिमला
कृष्टसुपरिघोषितनिष्ठुरारावमयूरप्रारब्धताण्डवारम्भायाम् ।
आरम्भसे निष्कृप प्रावृषि किं गमनं तस्याम् ॥ ८.५ ॥] उर्वगाहो तस्सेअ [उपगाथः तस्यैव]
दिसिदिसि पसरंतच्चिअ लोद्धं गंधुद्ध भलभमंतभमरभमरोहपउर परिमुक्ककलअलुग्घोससंमसंघाअसिग्घघुम्मविअपहिअणिग्योरे। णिग्घोरपक्खिणो जे वि ते इ घरवावडा होति ॥ ८.६॥ [दिशि दिशि प्रसरत् xxx लोध्रगन्धोर्ध्वविह्वलभ्रमद्धभरभ्रमरौघप्रचुरपरिमुक्तकलकलोद्धोषसम्यक्संघातशीघ्रघूर्णितपथिकनिर्दये।
निर्दयपक्षिणो येपि तेऽपि गृहव्यापृता भवन्ति ।। ८.६ ॥] मालागाहो णिउणस्स [मालागायो निपुणरस] [Fol. 7 is missing.]
२. गलितकजातिः
[Fol. 8A]
प्पअरु पढमअइं ॥ माओमाणमोहकलिकामकोहमअहरिसलोह
रसरूअगंधपमुहपणसविस। केवलणिम्ममा णउज्जोअणा अ तअलोकमंडणा
___ होअ मज्झ गणिरवसेसविसअं॥१.१॥ [मायामानमोहकलिकामक्रोधमदहर्षलोभ
रसरूपगन्धप्रमुखपञ्चषष्टिविषयम् । केवलनिर्ममा नयोद्योतनाश्च त्रैलोक्यमण्डनाः
___ भवत मम गतनिरवशेषविषयम् ॥ १.१॥] तच्चिअ दोचआररहिअं गआरणिहणं भण्णं(णं)ति
किर मुद्धगलिअअंति॥२॥ [तदेव द्विचकाररहितं गकारनिधनं भणन्ति किल मुग्धगलितकमिति ॥ २ ॥] तं विअड्डस्स [तद्विदग्धस्य]
१Ms. reads उग्गाहो. २ This is मालागलितक: last two lines only.